Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 617
________________ ७० जैनस्तोत्रसन्दोहे। [श्रीभद्रबाहु __ लघुवृत्तिः । अधुना सम्प्रदाय: प्रथमवृत्तवलयमध्ये हूँकारनामसहितं आलिख्य बहिरष्टदलं पद्म चालिख्य ॐ पार्श्वनाथाय ह्रीं नमः इति दलेषु अक्षराणि प्रत्येकं न्यसेत् , प्रत्येकं तबाह्ये चतुर्दलेषु ॐ ब्रह्मणे नमः, ॐ धरणेन्द्राय नमः, ॐ नागाय नमः, ॐ पद्मावत्यै नमः, लिखित्वा बायै षोडशभिः स्वररावेष्ट्य ततो बहिरष्टाम्बुजं कृत्वा ॐ ह्री श्री १ नमिऊण २ पास ३ विसहर ४ वसह ५ जिण ६ फुलिंग ७ ही नमः इति मन्त्रराज न्यसेत् । पुनरष्टदलमालिख्य ॐ नमो अरिहंताणं ह्रीं नमः, ॐ नमो सव्वसिद्धाणं ह्रीं नमः, ॐ नमो आयरियाणं ह्रीं नमः, ॐ नमो उवज्झायाणं ह्री नमः । ॐ नमो लोए सव्वसाहूणं ही नमः, ॐ ज्ञानाय ही नमः, ॐ दर्शनाय ही नमः, ॐ चारित्राय ह्रीं नमः, इति प्रतिदलं लिखित्वा ततः पुनरपि षोडशपत्राणि ॐ रोहिण्यै नमः, ॐ प्रज्ञप्त्यै नमः, ॐ वज्रङ्खलायै नमः, ॐ वज्राङ्कुश्य नमः, ॐ अप्रतिचक्रायै नमः, ॐ पुरुषदत्तायै नमः, ॐ काल्यै नमः, ॐ महाकाल्यै नमः,ॐ गौर्यै नमः, ॐ गान्धायै नमः, ॐ सर्वास्त्रमहाज्वालायै नमः, ॐ मानव्यै नमः, ॐ वैरुट्यायै नमः,ॐ अच्छुप्तायै नमः, ॐमानस्यै नमः, ॐ महामानस्यै नमः, इति प्रतिदलं लिखेत् । ततोऽप्यष्टदलपढ़ें नागाधिपतिनामानि ततो बहिश्चतुर्विंशतिदलं लिखित्वा जिनजनन्यः सर्वाः ॐकारपूर्वाः नमःपर्यन्ताः, ॐ मरुदेव्यै नमः इत्यादिरीत्या नाम प्रत्येक सञ्चार्य लेख्याः । ततः पुनरपि षोडशदले पद्मे दले दले प्रत्येकं ॐ इन्द्राय नमः, ॐ जयायै नमः ॐ अग्नये नमः, ॐ अजितायै नमः, ॐ यमाय नमः, ॐ अपराजितायै नमः, ॐ जंभायै नमः, ॐ वरुणाय नमः, ॐ मोहायै नमः, ॐ वायवे नमः, ॐ वीरायै नमः, ॐ कुबेराय नमः, बेराय नमः, ॐ नाराण्यै नमः । ॐ ईशानाय नमः । ॐ विजयायै नमः, इति लिखेत्। ततो बहिरष्टसु पत्रेषु-ॐ आदित्याय नमः, ॐ सोमाय नमः, ॐ मङ्गलाय नमः, ॐ यावत् राहवे केतवे नमः इति प्रतिपत्रं न्यसेत् ।

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662