Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 616
________________ स्वामिप्रणीतम्] उपसर्गहरस्तोत्रम् । द्वितीयगाथा विसहफुलिंगमंतं कंठे धारेइ जो सया मणुओ। तस्स ग्गहरोगमारीदुद्वजरा जंति उवसामं ॥२॥ लघुवृत्तिः । न्धकारिणि ! ज्वलनशिखे ! हुं हुं फुट ३ मातृतिकासहिते ! पार्श्वयक्षिणी आज्ञापयति स्वाहा । पार्श्वयक्षिणीमन्त्रः ॥ इति मन्त्रद्वयमुपोषितेन प्रचुरयोगपूर्व साध्य भूततिथौ यावदष्टोत्तरशतं ततः सिद्धयति ॥ इति दोषनिग्रहः ॥ तथा भयं नामगर्भितं लिखिला बाह्ये ह→ इत्यक्षरेण सर्वतो वेष्टयेत् ततो बहिः षोडशस्वरर्वेष्टयेत् , तद्वहिरष्टसु दलेषु कम्यं म्यूँ हम्यूँ क्य॑ क्षयं मयं धल्यू कम्य इत्यक्षराणि देयानि । पुनरपि बहिरष्टपत्रेषु ब्रह्माणी, कुमारी, इन्द्राणी, माहेश्वरी, वैष्णवी, वाराही, चामुण्डी गणपतिनामानि प्रणवपूर्वाणि नमोऽन्तानि न्यस्यानि । तथा बाह्येषु च पूवोंकयक्षयक्षिणीमन्त्राभ्यां वेष्टयेत् । तदुपरि ककारादिहपर्यन्तमातृकावणवेष्टयेत् तद्वाद्ये मायाबीजेन त्रिधा वेष्टयेत् । इत्येवं यन्त्रम् । इदं यन्त्रं कुङ्कमगोरोचनया लिखितं ॐ को ही क्षी क्ली ब्ल द्रां द्रों ज्वालामालिनी नमः ॥ इत्यनेन मन्त्रेण अष्टोत्तरशतपुष्पैः पूजयेत् । सर्वविषमविषक्षुद्रोपद्रवनिर्नाशं विधत्ते ॥ ॥इति प्रथमगथामन्त्रयन्त्राणि ॥ 'विसहरफुल्लिंग. ' इत्यादि । यान्ति उपशामम् । के ? प्रहरोगमारीदुष्टज्वरादयः । यः किम् ! यो विषधरफुलिङ्गमन्त्रं कण्ठे धारयति । सदा मनुजस्तस्य इत्यक्षरार्थः ।

Loading...

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662