Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 609
________________ દર जैनस्तोत्रसन्दोहे। [चतुरविजय थे भक्त्यात्तभ्रमरविलसितास्त्वत्पादाब्जे जिनप! भविजनाः। तेषां कण्ठे विकिरति सलयं मुक्तिस्त्री स्रक् प्रमुदितहृदया ॥७॥ उत्फुल्लस्रक्शालिनी ते जिनेन्द्र ! मूर्तिस्ततस्वर्णरोचिर्वरेण्या । नक्षत्रालीभागिव स्वर्गिशैलो हर्षोत्कर्षायाहहासङ्गिनोऽपि ॥८॥ देव ! तेऽध्वनि जनप्रतिबोधप्रस्थितस्य तरवोऽपि नदन्ति । भङ्गकोकिलमयूरनिनादैः स्वागतानि विहितप्रणिपाताः ॥९॥ चक्रिकेशवसुरासुरेशितुस्तं श्रियोऽपरिमिताश्च वृण्वते । वाजिवारणरथोद्धता द्रुतं देव ! योऽर्चति तव क्रमाम्बुजम् ॥१०॥ वाद्यगणेन सुकोमलकण्ठ्यो जातमुदो धधोंकृतिपूर्वम् । जन्ममहे जिन ! देववधूट्योऽकार्पुरलं तव सद्गुणगानम् ॥११॥ मदनकषायभवार्तिविखिन्नैस्तव पदतामरंसं भविजीवैः । त्रिभुवनपूज्य ! नितान्तमुदारं हृदि निदधे सलयं जिन ! शान्त्यै॥१२॥ शिवललनाया भविकविवाह इव वरमाला ह्यतिरमणीया । विलसति कण्ठे कुसुमविचित्रा चरमजिन ! स्रक् सुरनिहिता ते ॥१३॥ भक्तिभरेग प्रमुदितहृदया ऽव्याहतनृत्या सततमनुदिनम् । सद्गुणराजी भवदवदवथु गायति नेतस्तव सुरललना ॥ १४ ॥ १ म्भौ लौ गः स्याद् भ्रमरविलसिता । २ शालिन्युक्ता म्भौ नगौ गोऽब्धिलोकैः । ३ स्वागतेति रनभाद् गुरुयुग्मम् । ४ रानराविह रथोद्धता लगौ । ५ दोधकवृत्तमिदं भभभाद् गौः । ६ तदकथि तामरसं नजजैर्यः । ७ नयनययुक्ता कुसुमविचित्रा। ८ चेद् भतनैः सो भवति च ललना।

Loading...

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662