________________
श्रीवर्द्धमानपरि० श्रीवर्द्धमान ! भगवान् श्रीवर्द्धमानमनघं० (अ. ९) श्रीवर्द्धमानः सुरव० . श्रीवर्द्धमानशिष्याग्रणि श्रीवर्द्धमानं ह्यभि. श्रीवर्द्धमानाजित० श्रीवर्द्धमानाप्त. श्रीवसुभूतितनूजं. श्रीवामेय विधु० श्रीविजयदेवसूरीश० श्रीविमलगिरेस्तीर्था० श्रीवीतराग ! विगत. श्रीवीतराग ! भगवन् ! श्रीशद्धेश्वरपुरवर० श्रोशत्रुञ्जयमुख्यतीर्थ० श्रीशत्रुञ्जयशैलभासुर० श्रीशत्रुञ्जयशैलराज.
वर्द्धमानजिनस्तवनम्
१३ जिनप्रभसूरिः
११ रविसागरः सुरासुरविज्ञप्तिरूपवीरस्तवः ९ सोमसुन्दरसूरिः वर्द्धमानजिनस्तवनम्
९ जिनप्रभसूरिः गौतमस्वामिस्तुतिः (सावचूरिः) १० निर्नामका महावीरस्तवनम् (छत्रबद्ध) १५ धर्मसुन्दरः षट्सन्धाना स्तुतिः (सटीका) १ विजयदानसूरिशिष्यः वर्द्धमानजिनस्तुतिः
१ निर्नामका चतुर्विंशतिजिनस्तवनम् ११ ब्रह्मर्षिः पार्श्वनाथस्तवनम्
१३ लक्ष्मीसागरसूरिः विजयप्रभसूरिस्वाध्यायः ७ यशोवि० गिरनारकल्पः
२३ भारती साधारणजिनस्तवः (यमकमयः) ९ सोमप्रभाचार्यः पुद्गलसंख्या(साधारणजिन)स्तवनम् ११ निर्नामकम् पार्श्वजिनस्तवनम् (सटीक) १० पावचन्द्रः शत्रुञ्जयादितीर्थस्तुतिः
४ निर्नामका शत्रुञ्जयस्तवनम्
२१ भुवनसुन्दरसूरिः पुण्डरीकगणधरस्तवनम् ११ लक्ष्मीसागरसूरिः
जैनस्तोत्रसन्दोहे।