Book Title: Jain_Satyaprakash 1942 09 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म १२ ] કેટલાંક એતિહાસિક પડ્યો [५१७] त्वया भाग्यवशालेभे, श्रीपूज्यपदवी घरा । यतो भाग्यवतां श्रीश्च, पदवी न दवीयसी ॥२॥ कीर्तिस्तयोज्वला जाता, त्वकीर्तिः श्यामला पुनः । भर्तुर्मानापमानेन, सुन्दरीव यथेप्सितम् ॥३॥ त्वया कीर्तिः कुतो लब्धा, स्वकीर्तिस्तव शत्रुभिः । भाग्यवद्भिर्यतो यत्र, तत्रापि प्राप्यते शुभम् ॥ ४ ॥ खेचर्यः खे चरन्त्यस्तव गुणनिवहं वायुवेगैर्वदन्ति, चन्द्रार्कादिग्रहास्ते वरगुणनिवहं रोचिभिः संवदन्ति । चत्वारो लोकपालास्तव गुणनिवहं दिङ्मुखैः संवदन्ति, चान्ये लोकाः प्रकृष्टं तव गुणनिवहं स्वैर्मुखैः संवदन्ति ॥५॥ त्वत्कीर्तिप्रमदा मदाधिकमतिः संसर्पती सर्वतः, पाताले वरनागदेवभवने कूर्माधिपे शेषपे । गङ्गासागरसङ्गमे तदनु चाकूपारकण्ठे मठे, श्रीमन्नन्तिमपर्वते शुभमते लावण्यलीलावती ॥ ६॥ स्वर्गङ्गातटिनीतटेऽतिविकटे त्यक्ताम्बरं नन्दने, श्रीमच्छ्रीसुरराजराजभवने श्रीनिर्जराणां गृहे । ब्रह्माण्डे रमतेऽनृतेन मनसा सन्मार्गमुल्लङ्थ्य , किश्चित्पूज्य ! वदामि तावकगृहस्तीदूषणं सादरम् ॥ ७॥ युग्मम् ।। संशुभ्रीयति सर्वदा क्षितितलं संशोध्य दिङ्मण्डलं, पातालं भवनं वनं वरझषं श्रीपत्तनं चोत्तमम् । श्रीमन्तं गिरिकन्दरं गिरिवरं सन्निर्झर निर्भरं, कीर्तिस्ते प्रसृता यतो हिमहता विश्वोपकारि व्रतम् ॥ ८॥ प्रोद्भूतभक्तिभरनिर्भरमानसास्ते, सन्तो हि सधनिवहा भवतां मुदन्ति । यान् वन्दनाय यश एव विदग्धदूत, इत्याहयत्वनुदिनं प्रणमन्तु पूज्यम् ।।९॥ इत्थं प्रतापमहिमानमुदारकीर्ते ! श्रीपूज्यसिंह ! जिनरत्न ! यतीश ! धीश!। आकर्ण्य हर्षितमनास्तव वन्दनाय, द्रागागतः कनकशेवधिरेव वर्यः ॥१०॥ ॥ इति श्रीजिनरत्नसूरीश्वराणामष्टकम् ॥ (૭) જિનરત્નસૂરિ ગીત ( २५२२स २५२। सोनीया मे ढास) આજ સખી સુખસેજ, નિસાભરિ સૂતલી હો લાલ, નિસા. જાણું પધાર્યા પૂજ, પૂગી મનની રહી છે લાલ; પૂગી. શ્રી જિનરતનસૂરદ, સદા મન મેહતા હો લાલ, સદા. સાથે મુનિવર થાટ, સુરંગા સેહતા હે લાલ. સુરંગા. બિવણઈ બિવણઈ રાગ, મરઉ મન ઊલ્હાસઉ હો લાલ, મેરઉ. તન ઉલ્હસ્યઉ સુસને, જાણે કંચણ કસ્યઉ હે લોલ; જાણે. For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44