Book Title: Jain_Satyaprakash 1942 09
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - [५८४] શ્રી જેન સત્ય પ્રકાશ [१ ७ शिष्यस्तदीयः प्रतिभाभिरामः श्रीमान् प्रभानन्दमुनीश्वरोऽस्ति। स निर्ममे वृत्तिमिमां युगादिभर्तुः स्तुतावत्र सुखावबोधाम् ॥५॥ इति श्वेताम्बरश्रीमद्देवभद्राचार्यशिष्यश्रीप्रभानन्दाचार्यविरचिता ललितोक्तिनाम्नी ऋषभपञ्चाशदवृत्तिः परिसमाप्तेति ॥ सुललितमतिर्विनीतः प्रारम्भात् प्रभृति विवरणेऽमुष्मिन् । लिखनादौ साहाय्यं विदधे सोमप्रभमनीषी ॥ બંને પ્રશસ્તિમાંથી “નવાજ્ઞવૃત્તિકાર શ્રીમદ્દ અભયદેવસૂરિના શિષ્ય શ્રીજિનવલ્લભસરિ, તેમના સંતાનીય–કેટલીક પરંપરા વીત્યા પછી શ્રી અભયદેવસૂરિ થયા, તેમના શિષ્ય विमसूरितेमना शिष्य प्रमान-सुरिता."-मेटो सारार्थ नाणे. શ્રીઅભયદેવસૂરિથી પ્રભાનન્દસૂરિ સુધીની ક્રમબદ્ધ પરંપરા વિમલચંદ્રસૂરિકૃત प्रश्नोत्तररत्नमालाना वृत्ति।२. श्रीहवेन्द्रभूरि, मो मुद्र५८शी41-01 सबनिसा પટ્ટધર હતા, તેમણે વિ. સં. ૧૪ર૯માં રચેલી વૃત્તિની પ્રાન્ત પ્રશસ્તિમાં આપી છે – तस्माद् बभूवाभयदेवसूर्यिः स्तम्भने पार्श्वजिनेन्द्रमूर्त्तिम् । प्रकाश्य शस्याश्च नवाङ्गवतीः कृत्वा कृतार्थं स्वजनुस्ततान ॥४॥ तदनु जिनवल्लभाऽऽव्यः प्रख्यातः समयकनककषपट्टः । यत्प्रतिबोधनपटहोऽधुनाऽपि दन्ध्वन्यते जगति ततोऽजायत सद्विद्यः सूरिः श्रीजिनशेखरः । यद्यशोहस्तितो नौज्झत् कैलासं शशिशेखरः ततः प्रवादिव्रजपाचन्द्रः श्रीप्रमचन्द्रः समभून्मुनीन्द्रः। यः स्थापयन्नेव तमोविवादं जगच्चकारास्ततमोविकारम् । तदनु विजयचन्द्रः सूरिरासीदतन्द्रः प्रवरसमयवाणी सृष्टिपीयूषवृष्टा । य इह जगति भव्याराममारामिको वा वृषकिसलयमालामालितं व्याततान ||८|| तस्मादासीदसीमप्रशममुखगुणैरद्वितीयो वरेण्यः षट्तर्कग्रन्थवेत्ताऽभयपदपुरतो देवनामा मुनीन्द्रः । यस्मात् प्रालेयशैलादिव भुवनजनवातपावित्र्यहेतु-- जज्ञे गाङ्गप्रवाहः स्फुरदुरुकमलो रुद्रपल्लीयगच्छः ॥९ ॥ ततो बभूव श्रीदेवभद्रः सूरीन्द्रशेखरः । यत्कराम्भोजसंस्पर्शाजज्ञिरे श्रीधरा नराः - ॥ १० ॥ अभूत् ततः कृताऽऽनन्दः प्रभानन्दमुनीश्वरः । यत्र प्रभा-प्रमा-प्रज्ञा-प्रभावाः प्रापुरुन्नतिम् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44