Book Title: Jain Satyaprakash 1938 07 SrNo 36
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४१०] શ્રી જૈન સત્ય પ્રકાશ [१५३ साहि, एग पत्थयामि तुह समावं, जइ दलह । तओ साहिणा भणियं मग्गह जं देमि । तओ पाउलिदुवारढिओ मग्गिओ महावीरो । तओ साहिणा नियसमीवे ओणाविओ महावीरो । जओ तं पासइ अहमुयरं चित्तहरं, सूरिं पइ एवं भणइ नो दाहामि तुम्हाण, तओ सूरीहिं भणियं अम्हाणं आगमणं निरत्थयं जायं । तओ साहिणा कहियं जइ एयं मुहे वुल्लावेह तया दाहामि । सूरीहिं भणियं जइ एअस्स पूया सक्कारं कुणह तओ भासइ । साहिणा तहा कयं । पूज्जोवगरणं काऊण हत्थे जोडिऊण भणइ, करिय पसायं वयह तओ दाहिणहत्थो पसारिऊण एवं भणइ महावीरो “विजयतां जिनशासनमुज्ज्वलं विजयतां (हि) भुजाधिपवल्लभाः। विजयतां भुवि साहि महम्मदो विजयतां गुरुसूरिजिणप्रभः ॥१॥ तउ गुरु मुहाउ अत्थं आइन्निऊण तुट्ठो साही, भासह एयस्स किं दलामि । सूरीहिं भणियं साहि, एस देवो सुरहिदव्वेहि तूसइ । तओ साहिणा भणियं दुन्नि गाम दिन्नं, खरहमातंडो ते सावया कागतूंडनेऊण धूवो गाहंति सया सुलताणे तस्स पासाओ काराविओ । राघवचेयणसंन्नासी जिओ सुलताणस्स करमुद्दिया रयणं राघवचेयणस्स सीसे ठाविओ, संकमणं दरसियं पुणो सुरत्ताणो सेत्तुजे नेऊण संघाहिओ कओ रायणि रुक्खो दुद्धेहि वरिसाविओ अम्मावसि तिहीओ पुन्निमातिहि कया। खंडेलपुरे नयरे तेरस्सए चउत्ताले जंगलया सिवभत्ता ठविया जिणसासणे धम्मे ॥१॥ तेसिं च सरूवं भन्नइ एगया खंडेलवालगुत्ता बिन्दुभत्ता दव्वं समजिउं गुडखंडाइ ववहारं कुणमाणा चिट्ठति । वावारं कुणताणं बहुया वासरा अइया । गुडो वहुयरो तिओ तस्स महुकरणटुं सेवया अणुन्नाविया । तओ मज कारिऊण विक्किणियं लग्गा । लोए वि मजकारगा विक्खाया । केहिं च गुरुउवएसा मजववहारो पत्तो केई पुण तं परिवत्तुं असत्ता तं चेव ववहारमाणतिया । तओ जिणप्पहसूरी पउमावईउवएसा पडिबोहिओ जंगुलगुत्तो । इति श्रीजिनप्रभसूरि प्रबंधः ॥ १०॥ नक्षत्राक्षतपूरितं मरकतस्थालं विशालं नमः, पीयूषाधुति नालकेरकलितं चंद्रप्रभाचंदनम् । यावन्मेरुकरगभस्तिकटके धत्ते धरित्रीवधू स्तावन्नंदतु धर्मकर्मनिरतः श्रीसंघभट्टारकः ॥ १ ॥ 'खरतरगच्छपट्टावलीसंग्रह' पृ० ५३में भी इन बातोंका इस रूपमें उल्लेख है: " श्रीजिनसिंहसरिः श्रीमालीज्ञातीयः साधिता तेन पद्मावती तयोक्तं षण्मासावधिरायुरस्ति नाहं ददामि किंचित् । तेनोक्तं मम मोघं देवदर्शनं । तयोक्तं झूझणुंनगरे तांबीश्रीमालगोत्रे वणिगस्ति, तस्य पंच पुत्राः तेषां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46