Book Title: Jain Satyaprakash 1938 07 SrNo 36
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४०८] શ્રી જૈન સત્ય પ્રકાશ [वर्ष गाढं पीडिओ तेण वितरण एवं निवेइयं - अहं खुहाऊरो मम किंचि भक्ख पयत्थह । किं पयच्छामि ? तओ कहिये तेण मम हिंसाईणि पयत्थह | गुरुणा भणियं मम अग्गे एवं मा भणह, अहं तुम्हाणं दढबंधेणण बंधामि । तओ सूरिणा मंतो जविओ तओ कहियं सामि तु सव्वजीवदयापालगो ममं कहं पीडेहि । सूरिणा भणियं गच्छ इत्थ ठाणाओ । तेण कहियं किंचिवि ममं पयच्छह, तओ भणियं किं पयच्छामि ? घियगुडसहियं चुन्नं पयत्थह मम । तउ साहिणा कहियं पयच्छामि । गुरुहि भणियं कहं जाणामि तुमं गओ ? कहियं तेण मम गच्छंतस्स अमुगपिप्पलस्स साहा पडिस्सर तओ जाणिजाहि । तओ रयणीसमए तं चैव जायं । पभाए सज्जीजाया वांलादे राणी, दडूण साहिणा महहरिसो जाओ । निवेइयं तस्स पिए तुमं कत्थ आसि जओ न एस महाणुभागो आगओ हुतो । तओ एवं सोऊण भणियं तेण सामि एस मम पियासारिसी । जया एस महत्पा आगच्छर तुम्हपासे तया तुम्हें पयस्स आगइसागई करिस्तासु ऊद्धासणे निवेसेहा । तओ तेण तहत्ति पडिवण्णं एस राया गुरुसमीचे गच्छइ गुरुं नियगिहे आणे अद्धासणं दलइ एवं सुहं सुहेणं वञ्चइ कालो । तओसव्वपासंडाणं पवेसो जाओ । इत्थपत्थावे बाणारिसीओ समागओ राघवचेयणो बंभणो चउदसविजापारगो मंत जंत जाणओ । सो आगंतॄण मिलिओ भूवं साहिणा बहुमाणी कओ सो निचमेव आगच्छर रायसमीवे । एगया पत्थावे सहाउवविट्ठो सूरि राघवarrपमुहा कहाविणोयं चिठ्ठति । तओ राघवचेयणेण चितियं दुट्टसहावं पयं जिणप्पहसूरिं दोसवंतं काऊण निवारयामि इत्थठाणाओ । एवं चिंतिऊण साहिहत्थाओ अंगुलीयं विजावलेण अपहरिऊण जिणष्पहस्ररि रहरणमज्झे पक्खित्तं जहा सूरी न जाणइ । तओ पउमावईए निवेइयं सूरिस्स तुम्हाणं तकरीदाउकामी राघवचेयणो साहिपासाओ मुद्दारयणं गहिऊण तुम्ह रयहरणमज्झे ठविओ, सावहाणा एवह तुब्भे । तओ सूरिणा तं मुहारयणं गहिऊण राघवचेयणस्स सीसवत्थे पक्खितो जहा सो न जाणइ । तओ महम्मद साहि पासइ मुहारयणं नत्थि पछाजगाओ पासइ न पासइ तं मुद्दारयणं । साहिणा निवेइयं इत्थ मम मुद्दारयर्ण आसि, केण गहियं ? तओ राघवेण निवेइयं साहि एयरस स्ररिसमवे अच्छइ । सरि पर साहि मग्गिउं लग्गो । सूरिणा भणियं साहि अस्स सीसे अच्छइ । जउ सीसं पालइ तओ मुद्दावलोइया गहियं साहिणा । कहियं राघवचेयणस्स धन्नोसि णं तुमं लच्चवाइ सयं गहिऊण जिणपहस्ररिस्स दूसणं देसि । तओ साममुह संजाओ नियगिहं पत्तो । अन्नया चउसट्ठि जोगिणी सावियारूवं काऊण रिसमीवे छलणत्थमागयाओ ता सामायं गहिऊण वक्खाण निसुजन्ती । पउमावईए निवेइयं सूरीस्स तुम्ह छलणत्थं इमावो चउसट्ठि जोगणिओ समागयाओ । खुरीहिं अवलोइयाओ ताओ पासंति अणमिसनयणं रियदिट्ठी वक्खाणरसलुद्धाओ । तओ सूरीहिं कीलियाओ ताओ सव्वाओ। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46