Book Title: Jain Sahitya Sanshodhak Samiti 1923
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Karyalay

View full book text
Previous | Next

Page 35
________________ अंक १] कुरपाल सोणपाल प्रशस्ति [३१ Imaanuman ७. नपुरे रम्ये निरातङ्करसाश्रये । प्रासादमन्दिराकीणे । सद्ज्ञातौ ह्युपकेशवे । ७ । लोढा ___ गोत्रे विवस्वाँस्त्रिजगति सुयशा ब्रह्मच८. र्यादियुक्तः । श्रीश्रङ्गख्यातनामा गुरुवचनयुतः कामदेवादितुल्यः । जीवानीवादितत्वे पर रुचिरमतिर्लोकवर्गेष याव- जीया९. श्चन्द्रार्कबिम्बं परिकरभृतकैः सेवितस्त्वं मुदा हि । ८ । लोढा सन्तानविज्ञातो । धनराजो गुणान्वितः । द्वादशव्रतधारी च । शुभ१०. कर्मणि तत्परः । ९ । तत्पुत्रो वेसराजश्च । दयावान् सुजनप्रियः । तूर्यव्रतधरः श्रीमान् __चातुर्यादिगुणैर्युतः । १० । तत्पुत्रौ द्वा११. वभूतां च। सुरागावर्धितौ सदा। जेठू श्रीरङ्गगोत्रौ च । जिनाज्ञापालानोच्छुकौ । ११ । तौ जाणासीहमल्लाख्यौ नेट्वात्मजौ बभूवतु१२. : । धर्मविदौ च दक्षौ च । महापूज्यौ यशोधनौ। १२ । आसीच्छ्रीरङ्गजो नूनं जिन___ पादार्चने रतः । मनीषी सुमना भव्यो राजपा१३. ल उदारधीः । १३ । आर्या । धनदौ चर्षभदास । पेमाख्यौ विविधसौख्यधनयुक्तौ । __ आस्तां प्राज्ञौ दौ च तत्त्वज्ञौ तौ तु तत्पु१४. त्रौ। १४ । रेषाभिधस्तयोर्येष्ठः । कल्पद्रुरिव सर्वदः । राजमान्यः कुलाधारो । दयालुर्धर्मकर्मठः । १५ । रेषश्रीस्तत्प्रिया १५. भव्या । शीलालङ्कारधारिणी । पतिव्रता पतौ3 रक्ता । सुलशारेवतीनिमा । १६ । श्री पद्मप्रभबिम्बस्य नवीनस्य जिनाल१६. ये । प्रतिष्ठा कारिता येन सत्श्राद्धगुणशालिना4 । १७ । ललौ तूर्यव्रतं यस्तु । श्रुत्वा कल्याणदेशनां । राजश्रीनन्दनः १७. श्रेष्ठ । आनन्द श्रावकोपमः । १८ । तत्सूनुः कुंरपालः । किल विमलमतिः स्वर्णपालो द्वितीय- श्चातुर्यौदार्यधैर्यप्रमु१८. खगुणनिधिर्भाग्यसौभाग्यशाली। तौ द्वौ रूपाभिरामौ । विविधजिनवृषध्यानकृत्यैकनिष्ठौ । त्यागैः कर्णावतारौ निज१९. कुलतिलको वस्तुपालोपमाहौँ । १९ । श्री जहांगीरभूपालामात्यौ धर्मधुरन्धरौ । धनिनौ पुण्यकर्तारौ । विख्यातौ भ्रा२०. तरौ भुवि । २० । याभ्यामुप्तं नवक्षेत्रे । वित्तबीजमनुत्तरम् । तौ धन्यौ कामदौ लोके । लोढागोत्रावतंसकौ । २१ । अवा 1 च्छ के लिये जैन लिपि का चिन्ह । 2 लेख में आसीझीरंग० लिखा है। 3 पस्यौ होना चाहिये था। 4 सच्श्राद्ध. या सच्छाद्ध होना चाहिये था। 5 लेख में आणंद० लिखा है।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126