Book Title: Jain Sahitya Sanshodhak Samiti 1923
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Karyalay

View full book text
Previous | Next

Page 79
________________ अंक १] महाकवि पुष्पदन्त और उनका महापुराण कडं कव्वु भक्तिए परमत्यें, इसय छडोत्तर कयसामर्थे ॥ २६ ॥ कोहण संवच्छरे आसाढए, दहमए दियहे चंदरुहरूए ॥ घत्ता । सिरि अरुहो भरहहो बहुगुणहो करकुलतिल‍ भासिउ । सुपहाणु पुराण तिसट्ठिहिमि पुरिसहं चरिउ समासिउ ॥ २७ ॥ ७५ इय महापुराणे तिसठ्ठिमहापुरिसगुणालंकारे महाभव्वभरहाणुमणिए महाकइपुष्फयंत विरइप महाव्वे दुइत्तरसइमो परिच्छेत्रो समत्तो ॥ १०२ ॥ ( प्राचीन पत्र ) संवत् १६३० वर्षे भाद्रपद मासे शुक्लपक्षे पूर्णिमातिथौ कविवासरे उत्तरा भाद्रपद नक्षत्रे नेमिनाथचैत्यालये श्रीमूलसंघे बलात्कारगणे सरस्वतीगच्छे श्रीकुंदकुंदाचार्यान्वये भ० श्री पद्मनंदिदेवास्तत्पट्टे भ० श्रीशु [ भचन्द्रदेवास्त ] पट्टे भ० श्रीजिनचन्द्रदेवास्तत्पट्टे भ० श्रीप्रभा चन्द्रदेवास्तत्सिष्य मं० श्रीध... . स्तत्सिय्य मं० श्री ललितकीर्ति देवास्तत्शिष्य मं० श्री चंद्रकीर्ति देवास्तद्.. .... ( खंडेल ) वालान्वये सावडा गोत्रे सा० घेल्हा तद्भार्या धिल्हसरिस्तत्पुत्रौ द्वौ प्र० सा.. .. छायलदे तत्पुत्रः सा० वीरम तद्भार्या वीरमदे तत्पुत्रः सा० नाथू तद्भार्या. .तीय जिनपूजापुरंदर सा० श्री धणराज तद्भार्ये द्वे प्र० सती सीताक...... परिशिष्ट नं० ४ ( महापुराण के परिच्छेदों के प्रारंभिक पद्य ) १ आदित्योदय पर्वताद्गुरुतराच्चन्द्रार्कचूडामणे राहेमाचलतः कुशेशनिल यादा सेतुबन्धादृढात् । आपातालतलादहीन्द्रभवनादा स्वर्गमार्गे गता कीर्तिर्यस्य न वेत्ति भद्र भरतस्याभाति खण्डस्य च ॥ ३ बलिजीमूतदधीचिषु सर्वेषु स्वर्गतामुपगतेषु । संप्रत्यनन्यगति कस्त्यागगुणो भरतमावसति । ४ श्राश्रयवसेन भवति प्रायः सर्वस्य वस्तुनोऽतिशयः । भरताश्रयेण संप्रति पश्य गुणा मुख्यतां प्राप्ताः ॥ ५ भ्रूलीलां त्यज मुंच संगतकुचद्वंद्वादिगर्व्वाक्षमा, मा त्वं दर्शय चारुमध्यलतिकां तन्वंगि कामाहता । मुग्धे श्रीमदनिंद्यखंड कवेर्वे धुर्गुणैरुन्नतः स्वप्नप्येष परांगनां न भरतः शौचांबुधेषांछति ॥ ६ श्रीर्वाग्देव्यै कुप्यति वाग्देवी द्वेष्टि संततं लक्ष्म्यै । भरतमनुगम्य सांप्रतमनयोरात्यांतकं प्रेम ॥ दो भद्र प्रचडावनिपतिभवने त्यागसंख्यातकर्त्ता कोयं श्यामप्रधानं प्रवरकरिकराकारबाहुः प्रसन्नः । धन्यः प्रालेयपिण्डोपमधवलयशो धौतधात्रीतलांतःख्यातो बन्धुः कवीनां भरत इति कथं पांघ जानासि नो त्वं ।। ar गया है और अभिमानमेरु जिन का चिन्ह या उपनाम है, उन पुष्पदन्त कवि ने यह काव्य भक्ति के वश हो कर ६०६ के क्रोधन नामक संवत्सर में आसाढ के दशवें दिन सोमवार को बनाया ॥ २५-२६ ॥ कविकुलतिलक ने पुराणप्रसिद्ध त्रेसष्ट पुरुषों का चरित संक्षेप से वर्णन किया ॥ २७ ॥

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126