Book Title: Jain Sahitya Sanshodhak Samiti 1923
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Karyalay
View full book text
________________
९.]
जैन साहित्य संशोधक
wamniwww
न ह वै प्रत्य नरके नारकाः सन्ति ॥] २, ३६० ( १९०८).
(केनाञ्जितानि नयनानि मृगाङ्गनानां को वा करोति विविधाङ्गरुहान् मयूरान् । कश्चोत्पलेषु दलसन्निवयं करोति को वा दधाति विनयं कुलजेषु पुस्सु ॥)२३ सरसावो, अश्वघोषकृत बुद्ध चरित, कावेलसंपादित पृ. ७७. पुण्यः पुण्येन [(कणा) पापः पापेन कर्मणा]
-बृह • आ०उप०४, ४, ५.हेमचंद्रसूरि आ अवतरण २,९५-चार
___ गाथा १५४३-नी टीकामा ले छे. २,०३ (१९५१). १२१०२ सवै अयमात्मा ज्ञानमयः।-बृ० आ० उ० ४, ४, ५. २, ४२६ ( १९७४ ) १११ जरामयं वा एतत्सर्वं यदग्निहोत्रम् ।
तै. आ. १०,६४.महा. ना. उप० २५.वळी हेमचन्द्र गाथा २,४७५-चालू गा. २०२३-नी टीकामा पण आ अवतरण ले छे.
द्वे ब्रह्मणी [ वेदितव्ये ] परमपरं च [तत्र परं सत्यम्; ज्ञानानन्तरं ब्रह्म] -सरखावो, मैत्र्युपनिषद् ६, २२; ब्रह्मबिन्दूपनिषद् १७.
(सैषा गुहा दुरवगाहा) २, ४२७ (१९७५). ( यथाः[सौगतविशेषाः केचित् तद् यथा]
दीपो यथा निर्वृति पभ्युपेतो नैवावनिं गच्छति नान्तरिक्ष । २३. हेमचन्द्रसूरि,गाथा१६४३नी टीकामां, आ पद्यगत भावने जणावनारा नीचे प्रमाणेना त्रण श्लोको आपे छ
सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते । स्वभावादिभिस्ते हि नाहुः स्वमपि कारणम् ॥ राजीवकण्टकादीनां वैचित्र्यं कः करोति हि । मयूरचन्द्रिकादिर्वा विचित्रः केन निर्मितः ॥
कादाचित्कं यदत्रास्ति निःशेषं तदहेतुकम् । यथा कण्टकतैपण्यादि तथा चैते सुखादयः ॥
-सूत्रकृताङ्गसूत्रनी टीकामां शीलांकाचार्य (मुद्रित पृ० २१ आ. स.) आवी ज मतलबवाको एक अन्य श्लोक आपे छ
कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडाना, स्वभावेन भवन्ति हि ॥ २४. आचारागसूत्रनी टीकामां शीलांकाचार्य (आ. स. मु. पृ. १७) आ उपरना पद्यनी साथे अश्वघोषवाळ पद्य तथा एकत्रीजु पण अन्य पद्य भापे छे. यथा
'कः कण्टकानां प्रकरोति तैयं विचित्रभावं मृगपक्षिणां च ।
स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ॥'-(बुद्धचरित. ९-५२ ) स्वभावतः प्रवृत्ताना निवृत्ताना स्वभावतः । नाहं कतैति भूतानां, यः पश्यत्ति सपश्यति॥
-शान्त्याचायें उत्तराध्ययन सूत्र अध्ययन२५ मानी बीकामां आ अने बाजां केटोक अवतरणो (उदाहरणार्थ भगवदूगीता १८,४२) उध्दत करेला छे; तेम ज आवी ज जातना बीजा फ्ण केटलांक अवतरणो (उदाहरणार्थ-महानारायणोपनिषद १०,५ कैवल्य उ. २; अने वाजसनेयी संहिता ३१, १८-श्वेताश्वतरोपनिषद् ३,८) तेमणे अध्ययन १२, गाथा ११-१५ नी टीकामा आपेला छे.

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126