Book Title: Jain Sahitya Sanshodhak Samiti 1923
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Karyalay

View full book text
Previous | Next

Page 81
________________ अंक, महाकवि पुष्पदन्त और उनका महापुराण सुरपतिमुकुटकोटमाणिक्यमधुव्रतचक्रचुंबितम् । विलसदप्रतापनिमलजलजन्माविलासकोमलं घटयतु मंगलानि भरतेश्वर तव जिनपादपंकजम् ॥ २४ हिमगिरिशिखरनिकरपरिपंडुरधवलियगगनमण्डलं पुलकमिवातनोति केतकतरुवरतरुकुसमसंकटे । विकसितपणिफणासुसुरसरितामणिरुचिगतमधः क्षितरिदमतिचित्रकारि भरतश्वर जगतस्तावकं यशः॥ २५ उन्नतातिमनुमात्रपात्रता भाति भद्र भरतस्य भूतले । काव्यकीर्तिघंटारवो गृहे यस्य पुष्पदंतो दिशागजः॥ २६ घनधचलताश्रयाणामचलस्थितिकराणां मुहुर्भमताम् । गणनैव नास्ति लोके भरतगुणानामरीणां च ॥ गुरुधर्मोद्भवपाचनमाभिनंदितकृष्णार्जुनगुणोपेतम् । भीमपरामक्रसारं भारतमिव भरत तव चरितं ॥ २८ मुखमलिनोदरसद्मनि गुणहृतहृदये सदेव यद्वसति । चित्रमिदमत्र भरते शुक्लापि सरस्वती रक्ता। २९ तंत्रीवाद्यैरनिधर्वरकविरचितैर्गद्यपधैरनेकैः, कांत कंदावदातं दिशि दिशि च यशो यस्य गीतं सधैः। काले तृष्णाकराल कलिमलकलितेप्यद्य विद्याविनोदो सोयं संसारसारः प्रियसखि भरतो भाति भूमण्डलेऽस्मिन् ॥ ३ बंभंडाहंडलखोणिमंडलुच्छलियकित्तिपसरस्स। खंडस्स समं समसीसियाए करणो ण लजति ।। ३३ विनयांकुरसातवाहनादौ नृपचक्रे दिवमीयुषि क्रमेण । भरत तव योग्यसज्जनानामुपकारो भवति प्रसक्त एवं ॥ ३४ तीव्रापदिवसेषु बन्धुरहितेनैकेन तेजस्विना सन्तानक्रमतो गतापि हि रमाकृष्टा प्रभोः सेवया । यस्याचारपदं वदंति कवयः सौजन्यसत्यास्पदं सोऽयं श्रीभरतो जयत्यनुपमः काले कलौ सांप्रतमें ॥ ३५ इति भरतस्य जिनेश्वरसामायिकशिरोमणेर्गुणान्वक्तुम् । मातुं च वार्द्धितोयं चुलुकैः कस्यास्ति सामर्थ्यम् । ५६ अत्र प्राकृतलक्षणानि सकला नीतिः स्थितिश्छन्दसा मर्थालंकृतयो रसाश्च विविधास्तत्त्वार्थनिर्णतयः। किंचान्यद्यदिहास्ति जैनचरिते नान्यत्र तद्विद्यते देवे तो भरतेश-पुष्पदसनौ सिद्धं ययोरीशम् ॥ ६३ बन्धुः सौजन्यवाद्धेः कविखलधिषणाध्यांतविध्वंसभानुः प्रौढालंकारसारामलतनुविभवा भारती यस्य नित्यम् । वक्त्राभोजानुरागक्रमनिहितपदा राजहंसीव भाति प्रोद्यद्वंभीरभावा स जयति भरते धार्मिक पुष्पदन्तः॥ पाखंडोडुमरारुचंडमरुकं चंडीशमाश्रित्य यः । कुर्वकाममकांडतांडवविधिं डिंडीरपिंडच्छविः । हंसाडंबरमुंडमंडललसद्भागीरथीनायकं यही पद्य २७ वें परिच्छेद में भी दिया है। २ यही पद्य ८८ वें परिच्छेद में भी है। ३ यही पञ्च ४.३ परिबाद में भी है। ४ पूने की प्रति में यह पद्य तेरहवें परिच्छेद में भी लिखा है। -

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126