________________
जैन साहित्य संशोधक
[खंड २
mnnnnnnnirmanirmaamannaamananewmananamangaonmanner
२१. प्य शासनं चारु । जहांगीरपतेर्ननु । कारयामासतुर्म । क्रियासर्व सहोदरौ । २२ ।
शाला पोषधपूर्वा वै यकाभ्यां सा1 २२. विनिर्मिता । अधित्यकात्रिकं यत्र राजते चित्तरञ्जकम् । २३ । समेतशिखरे भव्ये
शत्रुञ्जयेर्बुदाचले । अन्येष्वपि च तीर्थेषु गि२३. रिनारिगिरीश तथा । २४ । सङ्घाधिपत्यमासाद्य । ताभ्यां यात्रा कृता मुदा । महध्दा
सर्वसामग्र्या । शुद्धसम्यक्त्त्वहेतवे । २५ । तुरङ्गा२४. णां शतं कान्तं । पञ्चविंशतिपूर्वकम् । दत्तं तु तीर्थयात्रायै । गजानां पञ्चविंशतिः
।२६ । अन्यदपि धनं वित्तं । प्रत्तं संख्यातिगं खलु २५. अर्जयामासतुः कीर्ति-। मित्थं तौ वसुधातले । २७ । उत्तुङ्ग गगनालम्बि । सच्चित्रं
सध्वजं परम् । नेत्रासेचनकं ताभ्यां । युग्मं चैत्य२६. स्य कारितम् । २८ । अथ गद्यम् । श्री अञ्चलगच्छे । श्री वीसदष्टचत्वारिंशत्तमे पट्टे ।
श्रीपावकगिरौ श्रीसीमन्धरजिनक्चसा श्रीचक्रे [ श्वरीद ]२७. त्तवराः । सिद्धान्तोक्तमार्गप्ररूपकाः। श्रीविधिपक्षगच्छसंस्थापकाः । श्रीआर्यरक्षित
सूरय-१ । स्तत्पदे श्रीजयसिंहसूरि [ २ श्री धर्म घो]२८. पसूरि ३ श्रीमहेन्द्रसूरि ४ श्रीसिंहप्रभसार ५ श्री जिनसिंहसूरि ६ श्रीदेवेन्द्रसिंहमूरि
७ श्रीधर्मप्रभसूरि ८ श्री[ सिंहतिलकसू ]२९. रि ९ श्रीमहेन्द्रप्रभमूरि १० श्रीमेरुतुङ्गसूरि ११ श्रीजयकीर्तिसूरि १२ । श्रीजय
केशरिसूरि १३ श्रीसिद्धान्तसागर [ सूरि १४ श्री भावसा ] ३०. गरसूरि १५ श्रीगुणनिधानसूरि १६ श्रीधर्ममूर्तिसूरय १७ स्तत्पट्टे सम्प्रति विराज
मानाः । श्रीभट्टारक पुरवराः [--------]4 ३१. णयः श्रीयुगप्रधानाः । पूज्य भट्टारक श्री ५ श्री कल्याणसागर सूरय १८ स्तेषामुप
देशेन श्रीश्रेयांसजिनबिम्बा [ दीना ------]5 ३२. कुंरपालसोनपालाभ्यां प्रतिष्ठा कारापिता । पुनः श्लोकाः । श्रीश्रेयांसजिनेशस्य बिम्ब
स्थापितमुत्तमं प्रति [ --------] ३३. णामुपदेशतः । २९ । चत्वारि शतमानानि । सार्धान्युपरि तत्क्षणे । प्रतिष्ठितानि
बिम्बानि । जिनानां सौख्यकारि [ णाम् । ३०।----]
1 सा शब्द का I चिन्ह २२ वीं पंक्ति में है। 2 गिरिनार० चाहिये था क्यों कि यह शब्द गिरिनगर का अपभ्रंश है। 3 चैत्ययोः चाहिये था। 4 यहां से सात आठ अक्षर टूट गए हैं। 5 यहां से पांच अक्षर टूट गए हैं। 6 सार्दा० लिखा है ।