________________
अंक १]
कुरपाल सोणपाल प्रशस्ति
[३१
Imaanuman
७. नपुरे रम्ये निरातङ्करसाश्रये । प्रासादमन्दिराकीणे । सद्ज्ञातौ ह्युपकेशवे । ७ । लोढा ___ गोत्रे विवस्वाँस्त्रिजगति सुयशा ब्रह्मच८. र्यादियुक्तः । श्रीश्रङ्गख्यातनामा गुरुवचनयुतः कामदेवादितुल्यः । जीवानीवादितत्वे पर
रुचिरमतिर्लोकवर्गेष याव- जीया९. श्चन्द्रार्कबिम्बं परिकरभृतकैः सेवितस्त्वं मुदा हि । ८ । लोढा सन्तानविज्ञातो । धनराजो
गुणान्वितः । द्वादशव्रतधारी च । शुभ१०. कर्मणि तत्परः । ९ । तत्पुत्रो वेसराजश्च । दयावान् सुजनप्रियः । तूर्यव्रतधरः श्रीमान्
__चातुर्यादिगुणैर्युतः । १० । तत्पुत्रौ द्वा११. वभूतां च। सुरागावर्धितौ सदा। जेठू श्रीरङ्गगोत्रौ च । जिनाज्ञापालानोच्छुकौ । ११ ।
तौ जाणासीहमल्लाख्यौ नेट्वात्मजौ बभूवतु१२. : । धर्मविदौ च दक्षौ च । महापूज्यौ यशोधनौ। १२ । आसीच्छ्रीरङ्गजो नूनं जिन___ पादार्चने रतः । मनीषी सुमना भव्यो राजपा१३. ल उदारधीः । १३ । आर्या । धनदौ चर्षभदास । पेमाख्यौ विविधसौख्यधनयुक्तौ ।
__ आस्तां प्राज्ञौ दौ च तत्त्वज्ञौ तौ तु तत्पु१४. त्रौ। १४ । रेषाभिधस्तयोर्येष्ठः । कल्पद्रुरिव सर्वदः । राजमान्यः कुलाधारो ।
दयालुर्धर्मकर्मठः । १५ । रेषश्रीस्तत्प्रिया १५. भव्या । शीलालङ्कारधारिणी । पतिव्रता पतौ3 रक्ता । सुलशारेवतीनिमा । १६ । श्री
पद्मप्रभबिम्बस्य नवीनस्य जिनाल१६. ये । प्रतिष्ठा कारिता येन सत्श्राद्धगुणशालिना4 । १७ । ललौ तूर्यव्रतं यस्तु । श्रुत्वा
कल्याणदेशनां । राजश्रीनन्दनः १७. श्रेष्ठ । आनन्द श्रावकोपमः । १८ । तत्सूनुः कुंरपालः । किल विमलमतिः स्वर्णपालो
द्वितीय- श्चातुर्यौदार्यधैर्यप्रमु१८. खगुणनिधिर्भाग्यसौभाग्यशाली। तौ द्वौ रूपाभिरामौ । विविधजिनवृषध्यानकृत्यैकनिष्ठौ ।
त्यागैः कर्णावतारौ निज१९. कुलतिलको वस्तुपालोपमाहौँ । १९ । श्री जहांगीरभूपालामात्यौ धर्मधुरन्धरौ । धनिनौ
पुण्यकर्तारौ । विख्यातौ भ्रा२०. तरौ भुवि । २० । याभ्यामुप्तं नवक्षेत्रे । वित्तबीजमनुत्तरम् । तौ धन्यौ कामदौ लोके ।
लोढागोत्रावतंसकौ । २१ । अवा
1 च्छ के लिये जैन लिपि का चिन्ह । 2 लेख में आसीझीरंग० लिखा है। 3 पस्यौ होना चाहिये था। 4 सच्श्राद्ध. या सच्छाद्ध होना चाहिये था। 5 लेख में आणंद० लिखा है।