________________
( ए )
[1154 ] सं० १५१५ वर्षे फागुण शुदि ४ शुक्रवारे ओसवाल ज्ञातीय वश गोत्रे सा० धीना जा फाई पु० देवा पद्मा मना बाला हरपाल धर्मसी श्रात्मपुण्यार्थ श्री धर्मनाथ विकास प्र श्री मखधार गछे ... सूरिजिः।
[1155] सं० १५१६ वर्षे वैशाख सुदि २ बुधे श्री श्री मा श्रे० जश्ता नारा लाबू तयो पुण माधव निमित्तं लालू आत्मश्रेयोऽर्थ श्री शान्तिनाथ विंचं का पिप्पल गज श्री विजयदेव सू० मु प्र श्री शालिन सुरिनिः ।
[1156] ___ संघ १५५३ वर्षे वैशाख सुदि ४ बुधे जालह राशा मंचूणा शाप देऊ सुत पितृ पांचा मातृ तेजू श्रेयसे सुत गोयंदेन श्री नमिनाथ विंचं कारितं पूनिम गछे श्री साधुसुन्दर सूरि उपदेशेन प्रतिष्ठितं ।
[1157] ।सं० २५२३ वर्षे वैशाख सुदि १३ दिने मंत्रिदलीय शातीय मुंगोत्रे सा रतनसी नार्या बाकुं पुत्र सा० देवराज नार्या रामाति पुत्र सा० मेघराज युतेन खपुण्यार्थ श्री विमलनाथ बिंब कारितं प्र० श्री खरतरगच्छ श्री जिनहर्ष सूरिनिः॥
[1158] सं० १५२० वर्षे विदि १ सोम दिन श्रीमास वंशे जूनीवाल गोत्रे सा दासा पुत्र साग बिजराजकेन समस्तं परिवारेण आत्मश्रेयसे श्री श्रेयांसनाथ बिंब का० श्री परतर गले श्री जिनप्रन सूरि अनिप्रतिष्ठितं श्री जिनतिलक सूरिभिः। शुभं भवतु ॥ छ ॥
[1150] सं० १५२५ वर्षे आषाढ सु० २ रवी श्री ओसवाल झा चांणाचाल गल्छे षांमक्षेचा गोत्रे सा० साल जार्या मेघादे पुरा जापर नार्या जावलदे पु० मोहण हरता युतेन मातृ मेघू निमित्तं श्री पद्मप्रन बिंबं कारित प्रण जय श्री वजेश्वर सुरिनिः ।
"Aho Shrut Gyanam"