________________
Er193] संवत १५ए वर्षे पोस वदि ५ सकरे सहाला वास्तव्य प्राग्वाट वृद्ध शाखायो दोष बीरा जाग जाणा जाजरमा दे तेन स्वश्रेयसे श्री आदिनाथ बिंबं कारितं प्रतिष्ठितं श्री जिन साधु सूरिनिः॥
___[1104] संघ १६१२ वर्षे फागुण शुदि तिथौ श्री ओसवाल वंशे सा० श्राढत जा रेणमा सण साप चतुह धर्मते कारापितं श्री बहितेरा गहे ना श्री जावसागर सूरि ता श्री धर्ममूर्ति सूरिनिः प्रतिष्ठितं श्री अनन्तनाथ ।
[1105] ॥ संवत् १६२४ वर्षे माद्दा शुदि ६ सोमे ओसवाल ज्ञातीय दोसी नामा संत दोसी यूप। ज । नार्या बाई मेलाई सुत वानरा श्री धर्मनाथ विवं कारापितं ॥ तपागल श्री तु श्री द्वारा विजय सर प्रति साबसटन नगरे।
[11961 सं० १६५३ वषे अखाई ४५ संवत् ॥ माघ सुदि १० दिने सोमवारे ऊकेश वंशे शंखवाल गौत्रीय सा रायपाल नार्या रूपादे पुत्र सा पूना नार्या पूना दे पुत्र मंण् पाता मंग देहान्यां पुत्र जिणदास म चांपा मूला दे मू । सामस सपरिकराच्यां श्री शांतिनाथ बिंवं कारितं प्रतिष्ठितं च श्री वृहत् खरतर गदाधीश्वर श्री अकबरसादिप्रतिबोधक श्री जिनमाणिक्य सूरि पद्दालङ्कार युगप्रधान श्री जिनचन्द सूरिचिः ।
[1197] संघ १७०३ वर्षे मार्गशिर्षे सित १ दिने मेडता नगरे वास्तव्य शंखवालेचा गोत्रे सा मंगर पुत्र सा० माईदासकेन श्री मुनिसुव्रत बिंब का रितं प्रतिष्ठितं च तपागबाधिराज सुविहित बहारक श्री विजयदेव सूरि पट्टे आचार्य श्री विजयसिंह सूरिनिः ॥ कृष्णगढ नगरे मुदपप्त जयचन्छ(?) प्रतिष्टायां ॥
"Aho Shrut Gyanam"