________________
(४५)
[ 1235] संवत् १५३० वर्षे चैत्र सुदि १५ सोमे रावगणे वोवे (?) नेपाल ना पूरी पु० सा पेथा खपितृमातृश्रेयसे श्री शान्तिनाथ बिंब कारापितं श्री धर्मघोषगन्छे श्री मलय चन्द्र सूरि पट्टे प्रतिष्ठितं श्री पद्मशेषर सूरिभिः॥
__ [1236] संवत् १४५० वर्षे वैशाख वदि २ बुधे उरकेश ज्ञातीय केकडिया गोत्र .. नाण रूदी । जस ना जसमादे पित्रोः श्रे० श्री चन्द्रप्रजस्वामि बिंब काप रामसेनीय श्री धनदेव सूरि पट्टे श्री धर्मदेव सूरिनिः ॥
[1237] संबर १७२८ वर्षे फाल्गुण बदि १ गुन्के उपकेशीय इष्टचाथि जोमा सा पानात्मज साप सजना ना श्रीयादे पुत्र प्रसूणबकेन श्री सुमति वियं कारितं प्रति श्री पबिगळे श्री शान्ति सूरिभिः ॥
[ 1238] संवत् १४५३ वर्षे वैशास्त्र वदि १ उपकेशवंशे ने बाडा पुत्र श्रेण केव्हाकेन कुमरपाल देपालादियुतेन श्री शान्तिनाथ बिंबं स्वपुएशर्थ कारितं प्रतिष्ठिनं खरतरगचे श्री जिनवर्द्धन सूरिनिः॥
[1280] संवत् १४१४ वर्षे फाल्गुन वदि र सूराणा गोत्रे से0 हेमराज लाए हीमादे पुत्र सं० पेल्हाकेन श्री आदिनाथ वि कारिन अनि श्री धघोषगच्छे श्री मलय चन्द्र सूरि पट्टे श्री पद्मशेखर सूरिभिः॥
[[240] संवत् १४७५ वर्षे मागसिर वदि ४ दिने वमाहमा गोत्रे सा डंगर पुत्रेण सा० शिखर केन निजश्रेयसे श्री आदिनाथ प्रतिमा कारिता प्रण तथा श्री पूर्णचन्द्र सूरि पट्टे जट्टारक श्री महंस सूरिनिः॥
"Aho Shrut Gyanam"