________________
[1364 ] सं० १३४० वै० सुदि २ गुरौ श्रीमाक्ष ज्ञातीय ." श्री प्रद्युम्न सूरिभिः ।
[1365]
संवत् १३७६ वर्षे वैशाख सु० ३ ...... प्रणमंति ।
[1866] सं० १४एर माघ सुदि ६ बुधे उप० वोहड़ वर्धमान गोत्रे सा० राणा नाप सूहवदे पु० महिण मोकल श्रेयोर्थ श्री वासुपूज्य बिंब कारितं खरतरगधे श्री जिन चंन सूरि पट्टे श्री जिनसागर सूरि प्रति ॥
[1367] सं० १४९७ फागुण वदि १७ चजरिया गोत्रे। सा० धर्मा पुत्रेण जीणाजूणान्यां निजपितृनिमित्तं श्रीपद्मप्रन बिंब कारित प्रण तपागछे जट्टारक श्री हेमहंस सूरिभिः।
[1368] संवत् १५०० वर्षे वैशाख सुदि ३ जाज श्रीमाल झातीय। श्रे सादा ना मनूं सुत माईथा ना अधू सुत देवगजेन पितानिमित्तं श्री शीतलनाथ पंचतीर्थी बिंब कारापितं प्रति श्री ब्रह्माणगछे प्रजा श्री विमल सूरिभिः ।
[1860] संवत् १५५१ वर्षे माण् सु० ५ श्री श्रीमान ज्ञातीय मं० जांषर सुत नट्टसा जा जामि पुण् सायकरणा परनारायजिः पित्रो श्रेण चंचप्रन स्वामि बिंबं प्र श्री वृहत् सा गले प्रण श्री मंगलचं सूरिनिः।
[13701 सं० १५०५ वर्षे सुप १३ शान्ति बिंबं का प्रण तपापके श्री जयचं सूरिभिः ।
"Aho Shrut Gyanam"