________________
( ४ )
[1214] ॥ संवत् १६२० वर्षे फागुन शुदि ७ बुधे कुमरगिरि वासि प्राग्वाट झातीय वृद्ध शाखायां अंबाई गोत्रे व्यवहाण खीमा नाम कनकादि पुत्र व्य० गकरसी नाम सोनागदे पुत्र देवर्ण परिवारयुतेन स्वश्रेयोर्य श्री धर्मनाथ विवं कारितं । प्रतिष्ठितं श्री वृहत्तपागछे श्री पूज्याराध्य श्री विजयदान सूरि पट्टे श्री पूज्य श्री श्री श्री हीरविजय सूरिनिः श्राचंजार्क नन्द्यात् श्रीः ॥
[1215] संवत् १६३७ वर्षे माघ शुदि १३ सोमे श्रीस्तम्नतीर्थ वास्तव्य श्री श्रीमाल ज्ञातीय साय वस्ता ना० विमलादे सुत सा थावरवठी .... आ श्री शान्तिनाथ विंबं कारापितं श्रीमत्तपागछे जट्टारक श्री हीरविजय सूरिभिः प्रतिष्ठितं शुभं भवतु ॥
धातु की चौवीशी पर।
[1216] संवत् १५६५ वर्षे वैशाष शुदि ए शुक्र श्री बायड़ा ज्ञातीय म मांण्यक ना गोमति स वेवाकेन जा वनादे सु० खहूंथा लामण लहूंआ ना लालू सकुटुम्ब श्रेयोर्थ श्री आदिनाथ चतुर्विशति पहः कारापितं श्री आगमग श्री सोमरत्न सूरि प्रतिष्ठितं विधिना ओरस्तु।
धातु की मूर्तियों पर।
[ 1217]
सं० १७१० ज्येष्ठ सुदि ६ सा० कपूरचन्द । चन्प्र न न । तपागचे प्रतिष्ठितं ।
[1218] सं० १७२७ वर्षे ॥ घाइ । सावर । शेन । श्री रुषजनाथ विंबं श्री तपागछे ।
"Aho Shrut Gyanam"