Book Title: Jain Dharm Prakash 1910 Pustak 026 Ank 05
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैनधर्मप्रकाश. ततः प्रसन्नहृदया गुरवस्तन्यो गृहस्थावस्थोचितं साधुदशायोग्यं च प्रतिपादयन्ति धर्ममार्ग । ग्राहयन्ति तउपार्जनोपायं महायत्नेन । यउत नो जत्राः सघर्मसाधनयोग्यत्वमात्मनोऽनिलषदिलवद्भितावदिदमादौ कर्तव्यं नवति । यत सेवनीया दयालुता । न विधेयः परपरिजवः । मोक्तव्या कोपनता। वजेनीयो उर्जनसंसर्गः । विरहितव्याबिकवादिता । अन्यसनीयो गुणानुरागः । न कार्या चौर्यबुधिः । त्यजनीयो मिथ्यानिमानः । वारणीयः परदारानिखापः । परिहर्तव्या धनादिगवः । विधेया दुःखितःखत्राणेला । पूजनीया गुरवः । वंदनीया देवसवाः ।. सन्माननीयः परिजनः। पूरणीयः प्रणयिलोकः । अनुवर्तनीयो मित्रवर्गः । न जापणीयः परावर्णवादः । गृहीतव्याः परगुणाः । लज्जनीयं निजगुणविकत्यनेन । स्मर्तव्यमणीयोऽपि सुकृतं । यतितव्यं परार्थे । संजापणीयः प्रथमं विशिष्टलोकः । अनुमोदनीयो धार्मिकजनः । न विधेयं परमर्मोघट्टनं । जवितव्यं सुवेपाचारैः । ततो चविष्यति जचतो सर्वसधर्मानुछानयोग्यता। उपमितिलवप्रपञ्चां कथा. Y२० २६ भु. श्राप स. १८६६. श १८३२. २५७ ५ . મહોપાધ્યાય શ્રીમદ્દ યશોવિજય વિરચિત श्री सीमंधर. प्रभुनी विनतिरूप स्तवननो सारांश. અનુસંધાન પૃ. ૧૦૫ થી. સંવિપક્ષી સાધુનાં લક્ષણ, મુનિના મૂળ ગુણ તથા ઉત્તર ગુણમાં હીન છતાં જે લાદિકથી મુનિવેષ તજી શિકતા નથી પણ શુદ્ધ મુનિગણના રાગી બનેલા છે તેમને પણ ઉપદેશમાલાકારે માર્ગમાં જ જણાવ્યા છે. મતલબ કે તેમનું પણ કલ્યાણ થઈ શકે છે એમ જણાવ્યું . तेनां सक्ष મૃષાવાદ–ઉસૂત્ર ભાષણથી ભવભ્રમણ કરવું પડે છે એમ જાણી તે શુદ્ધ માર્ગ પ્રરૂપે છે. શુદ્ધ માર્ગ પ્રરૂપતાં મનમાં લગારે સંકેચાતા નથી. સુસાધુ જનને For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36