Book Title: Hetvabhas Savyabhichar Author(s): Gangadhar Pandit Publisher: Gangadhar Pandit View full book textPage 6
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir कत्वे तस्याप्येतदन्तर्भावात् । अथ पक्षान्यसाध्यवत्तदन्यत्तित्वं साधारणत्वं तेन सर्वमनित्यं मेयत्वादित्यनुपसंहार्ये नातिप्रसंगः नच व्यर्थविशेषणता घटोऽनित्यो घटाकाशोधयत्तिहित्वा * श्रयवादित्यनपसंहार्यस्य विरुवस्यानैकांतिकभिन्नस्य व्यवच्छेद्यत्वादिति चेन्न दषकताप्रयोजकरुपभेदमंतरेण भेदस्येवानुपपत्तेः। साध्यवत्तिले सति सर्वसाध्यवदन्यत्तित्वमित्यपि नव्यर्थ । * विशेषणत्वात् एकव्यक्तिकसाध्ये तदक्षावाच एतेन हेत्वाआसान्तरव्यवच्छेदकं लक्षणान्तरेऽपि वि शेषणं व्यर्थमिति। उच्यते विपक्षरत्तिवं साधारणत्वं तन्मात्रस्य दूषकत्वात् विरुद्धस्यापि तवा* ज्ञाने विपक्षवृत्तिताज्ञानदशायां साधारणत्वम् अन्यथा तस्य हेत्वाभासान्तस्तापत्तेः उपाधेरसंकर एव । सर्वमनित्यं मेयवादित्यनुपसंहारी शहो नित्यः शब्दत्वात् भूनित्या गन्धवत्त्वादित्यसाधा-3 रणश्च वस्तुगत्या साध्याभावववृत्तित्वेन साधारणोऽपि पक्षतादशायाम् उद्भावयितुं न शक्यतइयुभयोर्भेदेनोपन्यासः ॥ इतिचिंतामणिः ॥ ७ ७ For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 90