Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 19
________________ Shindra सक्विरणं 8 श्रीज्ञाना प्रकरणम्॥ विषयपरोक्षत्वैस्तुल्यानि ॥ तद्भावे शेषाणि च, तेनादौ मतिश्रुते] । अत्र प्राच्यो हेतुरेकत्रोपन्यासेऽन्त्यस्त्वादावुपन्यासे इति ध्येयम् । भाष्यसस्वाम्यादिसाम्यं चैवम् । मतिश्रुतयोः स्वामी तावदेक एव । 'जत्व मइनाणं तत्थ सुअनाणं ।' इति वचनात् ममत्या कालोऽप्यनयो नाजीवापेक्षयानाद्यनन्तः, एकजीवापेक्षया च नैरन्तर्येण सातिरेकषट्पष्टिसागरोपमप्रमाणस्तुल्य एव । कारण मतिश्रुतयोमपीन्द्रियमनःक्षयोपशमादिरूपं द्वयोस्तुल्यम् । सर्वद्रव्यविषयत्व-परनिमित्चत्वाभ्यां विषय-परोक्षत्वयोरपि तुल्यतेति। ततः गाप यासकालेनोक्तरूपेण, विपर्ययेणाज्ञानापत्तिरूपेण, स्वामित्वेन स्वस्वामिनोरभेदाश्रयणादेकस्वामिकत्वेन, लाभेन च युगपत्रयाणा हेत्वादिनिमपि लाभसम्भवेन साधादवधेः ॥ तत छअस्थस्वामिकत्व-पुद्गलमात्रविषयकत्व-क्षायोपशमिकत्वादिसाधान्मन: रूप्प क्रमेपर्यवज्ञानस्य ॥ तत उत्तमयतिस्वामित्वसाम्यादवसान एव लाभाच्चान्ते केवलज्ञानस्योपन्यासः॥ आह च-"मइपुब्वं जेण सुर्य, ॥ण चावधितेणाईए मई, विसिट्ठो वा ॥ मइभेओ चेव सुयं, तो मइसमणंतरं भणियं ॥८६॥ काल-विवजय-सामित्त-लाभसाहम्मओ मनःपर्यववही तत्तो॥ माणसमिचो छउमत्थ-विसय-भावादिसामना ।। ८७॥ अंते केवलमुत्तम-जइसामित्तावसाणलाभाओ ।। एत्थं च केवलानामुमइसुवाई, परोक्खमियरं च पञ्चक्खं ॥८८॥" [मतिपूर्व येन श्रुतं तेनादौ मतिः ॥ विशिष्टो वा मतिभेद एव श्रुतं, ततो मतिसमनन्तरं भणितम् ॥ कालविपर्ययस्वामित्वलामसाधर्म्यतोऽवधिस्ततः ॥ मानसमित छबस्थविषयभावादिसामान्यात् ॥ वर्शितं, मति द अन्ते केवलमुत्तमयतिस्वामित्वावसानलाभात् ॥ अत्र च मतिश्रुते परोक्षमितरच प्रत्यक्षम् ॥] इदश्च पूर्वानुपूर्व्या निरूपणप्रयो तयोः परो क्षत्वमन्येषां जकेच्छया विषयोपवर्णनं, अन्यथेच्छाविशेषण पश्चानुपूर्व्यादिनापि निरूपणसम्भवादन चान्यथा निरूपणस्यासाम्प्रदायि प्रत्यक्षत्वश्च। कत्वेनानिष्टसाधनत्वान्नान्यादृशेच्छया तदिति ध्येयम् ॥२॥ अथ प्रत्यक्षत्वपराधत्वाभ्यां तद्विलक्षणन्यवस्थामाह ॥१॥ प-यासे बीज For Private And Personal use only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 254