________________
Shindra
सक्विरणं 8 श्रीज्ञाना
प्रकरणम्॥
विषयपरोक्षत्वैस्तुल्यानि ॥ तद्भावे शेषाणि च, तेनादौ मतिश्रुते] । अत्र प्राच्यो हेतुरेकत्रोपन्यासेऽन्त्यस्त्वादावुपन्यासे इति ध्येयम् । भाष्यसस्वाम्यादिसाम्यं चैवम् । मतिश्रुतयोः स्वामी तावदेक एव । 'जत्व मइनाणं तत्थ सुअनाणं ।' इति वचनात्
ममत्या कालोऽप्यनयो नाजीवापेक्षयानाद्यनन्तः, एकजीवापेक्षया च नैरन्तर्येण सातिरेकषट्पष्टिसागरोपमप्रमाणस्तुल्य एव । कारण
मतिश्रुतयोमपीन्द्रियमनःक्षयोपशमादिरूपं द्वयोस्तुल्यम् । सर्वद्रव्यविषयत्व-परनिमित्चत्वाभ्यां विषय-परोक्षत्वयोरपि तुल्यतेति। ततः
गाप यासकालेनोक्तरूपेण, विपर्ययेणाज्ञानापत्तिरूपेण, स्वामित्वेन स्वस्वामिनोरभेदाश्रयणादेकस्वामिकत्वेन, लाभेन च युगपत्रयाणा
हेत्वादिनिमपि लाभसम्भवेन साधादवधेः ॥ तत छअस्थस्वामिकत्व-पुद्गलमात्रविषयकत्व-क्षायोपशमिकत्वादिसाधान्मन:
रूप्प क्रमेपर्यवज्ञानस्य ॥ तत उत्तमयतिस्वामित्वसाम्यादवसान एव लाभाच्चान्ते केवलज्ञानस्योपन्यासः॥ आह च-"मइपुब्वं जेण सुर्य,
॥ण चावधितेणाईए मई, विसिट्ठो वा ॥ मइभेओ चेव सुयं, तो मइसमणंतरं भणियं ॥८६॥ काल-विवजय-सामित्त-लाभसाहम्मओ
मनःपर्यववही तत्तो॥ माणसमिचो छउमत्थ-विसय-भावादिसामना ।। ८७॥ अंते केवलमुत्तम-जइसामित्तावसाणलाभाओ ।। एत्थं च
केवलानामुमइसुवाई, परोक्खमियरं च पञ्चक्खं ॥८८॥" [मतिपूर्व येन श्रुतं तेनादौ मतिः ॥ विशिष्टो वा मतिभेद एव श्रुतं, ततो मतिसमनन्तरं भणितम् ॥ कालविपर्ययस्वामित्वलामसाधर्म्यतोऽवधिस्ततः ॥ मानसमित छबस्थविषयभावादिसामान्यात् ॥
वर्शितं, मति
द अन्ते केवलमुत्तमयतिस्वामित्वावसानलाभात् ॥ अत्र च मतिश्रुते परोक्षमितरच प्रत्यक्षम् ॥] इदश्च पूर्वानुपूर्व्या निरूपणप्रयो
तयोः परो
क्षत्वमन्येषां जकेच्छया विषयोपवर्णनं, अन्यथेच्छाविशेषण पश्चानुपूर्व्यादिनापि निरूपणसम्भवादन चान्यथा निरूपणस्यासाम्प्रदायि
प्रत्यक्षत्वश्च। कत्वेनानिष्टसाधनत्वान्नान्यादृशेच्छया तदिति ध्येयम् ॥२॥ अथ प्रत्यक्षत्वपराधत्वाभ्यां तद्विलक्षणन्यवस्थामाह
॥१॥
प-यासे बीज
For Private And Personal use only