________________
Shri Mahavir Jain Aradhana Kendra
/www.khatirth.org
॥ ॐ अहँ नमः ॥
H अनन्तलब्धिनिधानाय सकलविघ्नविच्छिदे श्रीगौतमस्वामिने नमो नमः ॥
सर्वतन्त्र स्वतन्त्र - शासनसम्राट् - सूरिचक्रचक्रवर्ति- जगद्गुरु-तपागच्छाधिपति प्रौढप्रभावशालि प्रभूततीर्थोद्धारकमट्टारक- आचार्यमहाराजाधिराज श्रीमद् विजयने मिसूरीश्वरसद्गुरुभ्यो नमो नमः ॥ प्रौढप्रतिभावदातसंस्मारितातीतपूर्व श्रुतकेवलिभगवद्-न्यायविशारद - न्यायाचार्य-कूर्चालसरस्वतीपूर्वघरनिकटकालवर्तिश्रीहरिभद्रवरिपुङ्गवलघुवान्धवप्रभृत्यनेकविशदावरुदावलीविभूषित
महामहोपाध्याय–श्रीयशोविजयगणिसन्दृब्धं स्वोपज्ञविवरणसमलङ्कृतम्
॥ श्रीज्ञानार्णवप्रकरणम् ॥
ऐन्दवीं तां कलां स्मृत्वा, घीमाश्यायविशारदः ॥ ज्ञानार्णवसुधास्नान - पवित्राः कुरुते गिरः ॥ १ ॥ स्पष्टम् ॥ १ ॥ तत्र पूर्व ज्ञानानि निरूपयितुं तद्विभागमाह
१.
ज्ञानं पञ्चविधं प्रोक्तं, मंतिः श्रुतमथावधिः ॥ मनःपर्यवसंज्ञं च केवलं चेति नामतः ॥ २ ॥ अत्र स्वाम्यादिनिरूपणसाम्यात् तद्भाव एव शेषज्ञानोत्पत्तेश्चादौ मतिश्रुतयोरुपन्यासः । यदाह भाष्यकारः- “ जं सामिकालकारण-विसयपरोक्खचणेहिं तुलाई । तन्भावे सेसाणि य, तेणाईए महसुआई ।। ८५ ।। ति " [ यत्स्वामिकालकारण
For Private And Personal Use Only
Acharya Shel Kailassagarsun Gyanmandir
मङ्गलाचरणम्
मतिश्रुता
वधिमनापर्य
वकेवलमेदेन
ज्ञानस्य पक्षविधत्वं मत्ति
श्रुतयोरादा
वुपन्यासे
हेतुकधनं
तत्र भाष्य
सम्मतिश्र ||