________________
Acharya Shatkailassicasam-Gyanmanttir
स्थाद्वादमहात्म्य
पघासमाजलि
WEREGARKAAREEne
॥ स्याद्वादकल्पलतान्तर्गतस्याद्वादमाहात्म्यतपद्यकुसुमाञ्जलिः॥ व्यालाचेद् गरुडं प्रसपिंगरलज्वाला जयेयुर्जबाद, गृहीयुरिदाश्च यद्यतिहठात् कण्ठेन कण्ठीरवम् ।
सूरं चेत् तिमिरोस्कराः स्थगयितुं व्यापारयेयुर्बलं बघ्नीयुर्चत दुर्नयाः प्रसृमराः स्याद्वादविद्यां तदा ॥१॥ नयाः परेषां पृथगेकदेशा, क्लेशाय नेवाईतशासनस्य । सप्तार्चिषः कि प्रसृताः स्फुलिका, भवन्ति तस्यैव पराभवाय ॥२॥ . एक छेकधिया न गम्यत् इह न्यायेषु बाह्येषु यो, देशप्रेक्षिषु यच कश्चन रसः स्याद्वादविद्याश्रयः ।
यः प्रोन्मीलितमालतीपरिमलोद्वार समुज्जम्मते, स वैरं पिचुमन्दकन्दनिकरचोदादून मोहावहः ॥३॥ अभ्यास एकः प्रसरद्विवेकः स्याद्वादतत्वस्य परिच्छिदाप्यः । कषोपलाद् नैव परः परस्प निवेदयत्यत्र सुवर्णशुद्धिम् ॥४॥ माध्यस्थ्यमास्थाय परीक्ष्यमाणाः क्षणं परे लक्षणमस्य किञ्चित् । जानन्ति तानन्तिमदुर्नयोत्था कुवासना द्राक कुटिलीकरोति ।।५।। अतो गुरूणां चरणार्चनेन कुवासनाविनमपास्य शश्वत् । स्याद्वादचिन्तामणिलब्धिलुब्धः प्राक्षः प्रवर्तेत यथोपदेशम् ॥ ६॥
चार्वाकीयमतावकैशिषु फलं नैवास्ति बौद्धोक्तयः, कर्कन्धूपमितास्तु कण्टकशतैरत्यन्तदुःखप्रदाः । उन्मादं दधते रसैः पुनरमी वेदान्तताल द्रमाः, गीर्वाणद्रुम एव(प) तेन सुधिया जैनागमः सेव्यताम् ॥७॥ न काकैश्वावकि सुगततनयैर्नापि शाशकैर्वकैनद्वितज्ञैरपि च महिमा यस्य विदितः। मरालाः सेवन्ते तमिह समयं जैनयतयः, सरोज स्वाद्वादप्रकरमकरन्दं कृतधियः ।
॥८॥ कचिद् भेदच्छेदः क्वचिदपि हताऽभेदरचना क्वचिद् नात्मख्यातिः कचिदपि कृपास्फातिविरहाः। कलकानां शङ्का न परसमये कुत्र १ तदहो! श्रिता यत् स्याद्वादं सुकृतपरिणामः स विपुलः । ॥९॥
॥
७
॥
Far Private And Personal use only