________________
Man
anda
Acharya ShaliKalassingarsandyanimantir
सत्यत्यक्ष परोक्षं च, प्रत्यक्षं स्वक्षमात्रजम् ॥ यविन्द्रियोपलब्धिस्त-तन, यत् स्पष्टतैव सा ॥३॥ प्रत्यक्षपरोक्षतद्ज्ञानं द्वेषा,प्रत्यक्षं परोक्षं चेति,तत्राश्नुते च्याप्नोति ज्ञानात्मना सर्वार्थान् , अश्नाति स्वःसमृद्धयादीन्, पालयति मुक्ते
IP भेदेन ज्ञानवेति 'उणादिनिपातनाद्' अक्षो जीवस्तं प्रति साक्षादगतमिन्द्रियनिरपेक्षं वर्तते यत् तत्प्रत्यक्षम् । आह च-"जीवो अक्खो अत्यच्या विध्य, व्युवणमाअणमुणनिओ जेण ॥ तं पइ वट्टा नाणं, ज पञ्चक्खं तयं तिविहं ॥८९ ॥ ति॥"[जीवोऽक्षोऽर्थव्यापन-भोजनगुणान्वितो
तत्खनुसायेन ॥ तं प्रति वर्तते ज्ञान, यत्प्रत्यक्षं तत्रिविधम् ] । इत्थं चेदं व्युत्पत्चिनिमित्वमेव । नैश्चयिकं प्रवृत्तिनिमिचं तदेव च लक्षणम्, | रेण प्रत्यक्ष'उत्पचाविन्द्रियमनोनिरपेक्षत्वम् पर्यवस्यति । तेनावच्यादेः क्षयोपशमभावापरकर्मपुद्गलजन्यत्वेऽपि तस्य न क्षतिर्वस्तुतस्त- लक्षणम्,गौखेतोरितिन्यायात्स्वाभिमगुणजन्यत्वमेव तस्य । तेन न वक्ष्यमाणपरोक्षलक्षणातिच्याप्तिरिति । एवं च 'आत्ममात्रजन्यत्वम्' इति
तमसम्मताया यथाश्रुतमेव ज्यायः। न च सांव्यवहारिकप्रत्यक्षेऽन्याप्तिस्तस्यालक्ष्यत्वाचत्रोपचारेणैव प्रत्यक्षत्वव्यवहाराद्, न हि वाहीको गोव्य- इन्द्रियोपवहाराद् गौरेवायरिवन्द्रियोपलब्धिःप्रत्यक्षमित्यक्षपादमतानुयायिनःप्रचक्षते तन्न, इन्द्रियाणामचेतनत्वेनोपलब्ध्य- लब्धेः तत्त्वं भावाचद्विगमेऽपि तदुपलब्धार्थस्मरणमात्मन एव ज्ञातृत्वात् ।। उक्तञ्च-"कोसिंचि इंदिआई, अक्खाई सदुबलद्धि पच्चक्खं तिमोताई खंडितम् जमचेअणाई, जाणंति ण घडो ब्व" ॥९१॥ [केषाश्चिदिन्द्रियाणि, अक्षाणि तदुपलब्धिः प्रत्यक्षम् । तत्र तानि यदचेतनानि, जान
एवामीन्द्रिकन्ति न घट इव] 'उवलद्धा तत्थाया, तस्विगमे तदुवलद्धसरणाओ।मेहगवक्खोवरमेवि तदुवलद्धाणुसरियाव।।९२शाति'[उपलब्धा तत्रा
जन्यज्ञानत्मा,तद्विगमे तदुपलन्धस्मरणात्।। गेहगवाक्षोपरमेऽपि,तदुपलब्धानुस्मतेव] अथेन्द्रियजन्यज्ञानमेव प्रत्यक्षमिति तदपिन समीचीनम्,
त्वस्य च ॥ तस्य परजन्यत्वेनाऽतथात्वात्, न चेन्द्रियजन्यज्ञानत्वमेव प्रत्यक्षत्वं अवध्यादौ तु तदौपचारिकमिति वाच्यम्, लिङ्गाधजन्य
For Private And Personal use only