________________
Sha
n
dra
सविवरण श्रीवाना
इन्द्रियमनी
जन्यज्ञाने परोक्षत्वेनुमानं दर्शितं,
प्रकरणम् ॥ ॥२॥
त्वेन तस्य प्रत्यक्षत्वावश्यकत्वात्प्रत्यक्षपरीक्षातिरिक्तज्ञानस्यालीकत्वाताअपि चेन्द्रियमनोनिमित्रं ज्ञानं परोक्षं संशयविपर्ययानध्यव- सायसम्मवाद्विनिश्चयसम्भवाद्वा सामासानुमानवत्सम्यगनुमानवच्चेति हेतोस्तस्य परोक्षत्वसिद्धौ न प्रत्यक्षत्वम् ॥ आह च"इंदिअमणोणिमित्र, परोक्खमिह संसयादिभावाओ। तकारणं परोक्खं, जहेह साभासमणुमाण।।९३|| ति"[इन्द्रियमनोनिमिर्च,परोक्षमिह संशयादिभावात् । तत्कारणं परोक्षं, यथेह सामासमनुमानम्]। एवं च संशयादिप्रतिवन्धकतावच्छेदकतया सिद्धं प्रत्यक्षत्वमवघ्यादिप्येव व्यवस्थितमिति भावः । ननु तद्वचाज्ञानं प्रति तद्विरुद्धनिश्पत्वेनैव प्रतिवन्धकताऽसिद्धविरुद्धानकान्तिकैश्वानुमितिरेव प्रतिबद्ध्यते नत्वनुमित्यनन्तरं सन्देह एवाधीयत इति चेत्,न, तथापि साक्षात्कृतेऽर्थे सन्देहसामग्रयाएवानवतारादित्याशय इत्याहुः।। वस्तुतइन्द्रियजन्यज्ञानत्वंनप्रत्यक्षत्वं,तन्मतेज्ञानमात्रस्यमनोरूपन्द्रियजन्यत्वात् नचेन्द्रियत्वेनेन्द्रियजन्यत्वं विवक्षितं इन्द्रियत्वस्य प्रत्यक्षघटितत्वेन तेन रूपेणाहेतुत्वात्पृथिवीत्वादिना साङ्कर्येण तस्याजातित्वादीश्वरनानेऽव्याप्तेश्च,नापिज्ञानाकरणकज्ञानत्वं जन्यप्रत्यक्षस्याऽदृष्टद्वाराऽस्मदादिज्ञानस्येश्वरज्ञानस्य वा जन्यत्वेनाव्याप्तिवारणायादृष्टाद्वारकत्वावशेषेणदानस्याऽऽवश्यकत्वेऽपि निदिध्यासनद्वारा मननजन्ये तत्वज्ञानेऽव्याप्तेः,विजातीयादृष्टद्वारा मननस्य तद्धेतुत्वापेक्षया विजातीयनिदिध्यासनद्वारैव तद्धेतुत्वौचित्यात्, नापि जन्यधीजन्यमात्रवृत्तिजातिशून्यज्ञानत्वं जन्यधीमात्रस्यादृष्टद्वारा जन्यधीजन्यत्वात् ,साक्षातजन्यत्वाविवक्षणेचस्मृतावतिव्याप्तेरहटाद्वारकत्वविशेषणे जन्यपदयात्, अनुमित्यादरप्यदृष्टद्वारा हविविषयकव्याप्तिज्ञानादिजन्यत्वाच्च,अदृष्टव्यापारानिरूपितजन्यधीजन्यतावन्मात्रवृत्तिजातिमत्त्वविवक्षणेऽपि जन्यधीमात्रस्य कालिकेन जन्यधीजन्यत्वात् सामानाधिकरण्यप्रत्यासच्या जन्यत्वविवक्षावश्यकत्वे जन्यपदवैयर्थ्यात् । कितानि लक्षणानीतरमेदोपयोगीनि न तु व्यवहारोपयोगीनि,अयोमयोपयोगिसाक्षात्कारित्वमेव
ज्ञानत्वस्व प्रत्यक्षलक्षगत्वेदोषोपवर्शनं,ज्ञानाकरणकज्ञानत्वादीनां प्रत्यक्षब्द _णानां खंडनम् ॥ ॥२॥
&
For Private And Personal use only