________________
EDUCAMERABOUT
तल्लक्षणमस्तु, तच साक्षात्करोमीतिप्रतीतिसिद्धो जातिविशेषो निर्विकल्पकेश्वरज्ञानयोश्च धर्मिग्राहकमानासिद्धं तदिति चेत्, नून |
साक्षात्कास्पष्टतैव तत् साक्षात्करोमि स्पष्टमवैमीतिप्रतीत्योरेकाकारत्वात्केवल कपर्धनम्युपगमाद् ज्ञानावरणक्षयोपशमविशेषजन्यतावच्छेद
रित्वस्य कत्वेन तत्क्षयजन्यतावच्छेदकत्वेन च स्पष्टताद्वयसिद्धिः । स्पष्टतात्वेनानुगतीकृता च स्पष्टता तल्लक्षणमिति ॥ न च प्रत्यभिज्ञाया
स्पष्टतास्वमतिव्याप्तिः, तस्याः केवलेन्द्रियसंस्काराजन्यत्वेन स्मृतिव्यावृत्तपरोक्षधीरूपत्वादिति वाच्यम् , तस्या अस्पष्टत्वादिदन्तोल्लेखमात्रे
रूपस्य प्रत्य स्पष्टताया अनियामकत्वात्, उक्तञ्च-" भवति च परोक्षस्यापि साक्षादिवाध्यवसाये प्रत्यक्षसर्वनाम्ना परामर्श इति। " स्पष्टत्वेन
क्षलक्षणत्वं तत्प्रतीतिस्तु सन्निहितविषयत्वादिकमवगाहते, यचिन्द्रियजन्यत्वेन तस्याः प्रत्यक्षत्वमेव लाघवादिन्द्रियजन्यत्वस्यैव प्रत्यक्ष
प्रत्यभिज्ञाया त्वप्रयोजकत्वात्, न च संस्कारजन्यत्वेन स्मृतित्वापत्तिः, विशिष्टानुभवं प्रत्यव्यवहितविशेषणज्ञानस्य हेतुत्वेन प्रत्यभिज्ञायाः पूर्व
अस्पष्टत्वानियमतस्तत्चास्मृतिकल्पनेन तस्याः संस्काराजन्यत्वादिति, तदसत, तत्र नानास्मृतिकल्पनापेक्षया विशेषणज्ञानजन्यतावच्छेदकप्रत्यक्षत्वाभावस्यैव कल्पयितुमुचितत्वात् प्रत्यभिजानामीत्यनुगतप्रतीतिसाक्षिकजातिविशेषस्य च चाक्षुषत्व-वाचत्वादिना साङ्
त्परोक्षत्वं, कर्यभिया प्रत्यक्षव्यावृत्तत्वाच, अस्माकं तु तत्तांशे उपनय इतरांशे च सन्निकर्षों हेतुरिति प्रत्यभिज्ञायां न कारणान्तरकल्पनागौ -
तत्र प्रत्यक्षखम्, भवतां तु प्रत्यभिज्ञात्वावच्छेदेन कारणान्तरकल्पनागौरवम् तचासंस्कारस्यैव तत्तोपनायकत्वाच नोक्तनानास्मृतिकल्पनागौ
तत्वाम्युपगमः रखमपि, इन्द्रियनिरपेक्षसंस्कारजन्यत्वस्यैव स्मृतित्वप्रयोजकत्वात्, प्रयोजककल्पनायाः कारणविशेषकल्पनानुपजीव्यत्वेन
परस्य तद्गौरवस्यादोषत्वादिति चेत्, न, स्मृतिप्रत्यभिज्ञयोर्विषयतावलक्षण्यस्य कारणवैलक्षण्याधीनत्वेन तत्र विलक्षणहेतुकल्पनाव-| श्यकत्वात्, अत एवाऽसनिकृष्टेऽपि विषये स एव वहिरनुमीयते स एवार्थः कथ्यत इत्यादि प्रत्यभिज्ञानम्, एवं चेन्द्रियार्थ
का
For Private And Personal use only