Book Title: Fundamental of Ancient Indian Music and Dance
Author(s): Sureshchandra Benarji
Publisher: L D Indology Ahmedabad

Previous | Next

Page 99
________________ 90 Jain Education International Fundamentals of Ancient Indian Music and Dance भवेदभिनयोऽवस्थानुकारः स चतुर्विधः । आङ्गिको वाचिकचैवमाहार्य : सात्त्विकस्तथा ॥ स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गश्च वेपथुः । वैवर्ण्यमश्रुप्रलयमित्यष्टौ सात्त्विका मताः ॥ संगीतकेन रम्येण सुखं यस्य न चेतसि । मनुष्य पशुरुक्तोऽय विषयैरेव वञ्चितः ॥ गीतं वाद्यं च नृत्य नृत्यं ताण्डवं प्राहुः च त्रिभिः संगीतकं विदुः । स्त्रीनृत्यं लास्यमुच्यते ॥ ततं सुषिरमानद्धं घनं वाद्यं चतुर्विधम् । ततं वीणादिकं वाद्यं वंश्यादि सुषिरं मतम् ॥ घनम् । चर्मावनद्धमानद्ध कांस्यतालादिकं तं वाद्यं तु देवानां गन्धर्वाणां तु सौषिरम् । आनद्ध राक्षसानां तु मानवानां घनं विदुः ॥ निजावतारो गोविन्दः सर्वमेवातारयत् क्षितौ । चतुर्विधेषु वाद्येषु स्वयं वसति भारती | एतेषां .. • भोक्ता स्वयम् । चतुर्विधेषु वाद्येषु प्रधानं मुरजो मतः । यस्य संयोगवाद्यमासाद्य सर्व वाद्य सुशोभनम् ॥ नारायणः 1 मृदङ्गः पद्मिनीपुत्रो... दावणे निवसेन्नित्य मृडानी सह शंकरः ॥ रचितस्ता गणेशस्ताक्षरे ब्रह्मा धीवर्णे निवसेत् स्वयम् । .. बणे निवसेद्विष्णुर्दाक्षरे रुद्रसंस्थितिः ।। इति श्रीनारदकृत पश्चमसारसंहितायां द्वितीयोऽध्यायः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130