Book Title: Fundamental of Ancient Indian Music and Dance
Author(s): Sureshchandra Benarji
Publisher: L D Indology Ahmedabad

Previous | Next

Page 108
________________ Appendix E एकतालः स कथितो देवै... उदाहृतः । यतितालो यदा यदा सुस्थः धृतो गीतो गुणीश्वरैः ।। तथा धरणनामैव प्रसिद्धा गुणसंसदि । प्लुतस्त्रिमात्रिकः देवतः स्यात्पदे पदे ॥ आदिमध्यावसाने तु किलासः स उच्यते । द्रुतत्रयं लघुश्चैकस्ताले ..... नामनि ।। चतुर्दु तानि च लघुर्भवेद् विषमतालके । द्रुतद्वय .. प्लुतश्चेत्तालश्च षट्पदी तथा । आदौ चान्ते लघुद्वयं गुरुर्मध्ये यदा भवेत् । तदा विषमसन्धिः स्यात्तालो भवति सम्मतः ।। गुरुः स्यादादिमध्यान्ते स तालो रूपकः स्मृतः । यदि चाष्टकतालोऽपि कलाधिक्यं विलक्ष्यते ॥ पदे पदे तदा ताल: स्यादपूर्वकला ध्रुवम् । दुतद्वयं लघुश्चैको गुरुर्लघुयुगं तथा । हरगौरीति तालः स्याद् द्वितयं प्लुतमिश्रणात् । गुरुप्लुतो भवेद्यत्र स तालो झम्पकः स्मृतः ॥ गुरुत्रयं लघुद्वयं ततः प्लुतगुरुर्लघुः । चरणे चरणे झेयं स तालो यमको भवेत् ।। द्रतद्वयं लघुद्वय प्लुतो लघु... भवेत् । चरणे चरणे ज्ञेय स तालो दशकुशी भवेत् ॥ गुरुद्वय लघुप्लुतगुरुस्ततः प्लुतगुरुर्लघुः । चरणे चरणेप्येवं स ताल: कुन्दशेखरः ।। आदौ गुरुर्लघुद्वयं चरणे चरणे भवेत् । यतितालः स कथितो नृत्यभूमौ गुणीश्वरैः ॥ आदौ गुरुलघुश्चाथ चरणे चरणे भवेत् । गायकानां मनोहारी वसुतालस्तदा भवेत् ॥ ......तालः सर्वमनोहरः ॥ इति संगीतशास्त्रयोजनातिप्रमाणतः...शिवलोके महीयते । इति श्रीनारदकृतपञ्चमसंहितायां चतुर्थोऽध्यायः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130