Book Title: Fundamental of Ancient Indian Music and Dance
Author(s): Sureshchandra Benarji
Publisher: L D Indology Ahmedabad

Previous | Next

Page 114
________________ Appendix E अध्यापयन्ती निजशिष्यवृन्दं संगीतशास्त्राणि विवेचनाभिः । मनोहरा हारलताभिरामा समस्तभासा दशना विभासा॥ लीलाविलासेन.. पृथिव्यामुत्थापितस्तप्रियकामिनीभिः । उद्घोषयन् गीतरसो विदग्धान् हिन्दोलरागः कथितो रसज्ञैः ॥ मयूरकेकारवलोलकान्ति मयूरिका बीक्ष्य मदं वहन्ती । मयूरवृन्दैः समनृत्यमाना सा माधवी संकथिता गुणज्ञैः ॥ प्रदोषकाले गृहदेहलोषु प्रदोपहस्तारुणचारुवत्रा । सोमन्तिसिन्दूरविराजमानी सुरक्तमाल्या किल दीपकेयम् ।। सार्ध सखीभिर्निर्जने (विजने) वसन्ती विचित्रवक्षोजनखक्षतानि । निरीक्षमाणा मणिदर्पणेषु सा देशकारी कथिता मुनिभिः ।। भर्तुर्दधाना चरणारविन्दम् । विशेषयन्ती परदेशकालम् । प्रियानुरागाऽतिकातराक्षी सा पाहिडा संकथिता कवीन्द्रैः । ......श्रुकुलाकुलाक्षी मलिनचीना धरणों लुठन्ती । प्रियानुरागं सततं स्मरन्ती कृशाङ्गयष्टिः कथिता वराडो ॥ उत्पन्नमात्रे प्रथमापराधे मानं पुनः कर्तुमना चिरेण । .........वा निभृतं रुदन्ती M-14 . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130