SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Appendix E अध्यापयन्ती निजशिष्यवृन्दं संगीतशास्त्राणि विवेचनाभिः । मनोहरा हारलताभिरामा समस्तभासा दशना विभासा॥ लीलाविलासेन.. पृथिव्यामुत्थापितस्तप्रियकामिनीभिः । उद्घोषयन् गीतरसो विदग्धान् हिन्दोलरागः कथितो रसज्ञैः ॥ मयूरकेकारवलोलकान्ति मयूरिका बीक्ष्य मदं वहन्ती । मयूरवृन्दैः समनृत्यमाना सा माधवी संकथिता गुणज्ञैः ॥ प्रदोषकाले गृहदेहलोषु प्रदोपहस्तारुणचारुवत्रा । सोमन्तिसिन्दूरविराजमानी सुरक्तमाल्या किल दीपकेयम् ।। सार्ध सखीभिर्निर्जने (विजने) वसन्ती विचित्रवक्षोजनखक्षतानि । निरीक्षमाणा मणिदर्पणेषु सा देशकारी कथिता मुनिभिः ।। भर्तुर्दधाना चरणारविन्दम् । विशेषयन्ती परदेशकालम् । प्रियानुरागाऽतिकातराक्षी सा पाहिडा संकथिता कवीन्द्रैः । ......श्रुकुलाकुलाक्षी मलिनचीना धरणों लुठन्ती । प्रियानुरागं सततं स्मरन्ती कृशाङ्गयष्टिः कथिता वराडो ॥ उत्पन्नमात्रे प्रथमापराधे मानं पुनः कर्तुमना चिरेण । .........वा निभृतं रुदन्ती M-14 . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy