SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 106 Jain Education International Fundamentals of Ancient Indian Music and Dance कृपाणपाणिस्तुरगाधिरूढो मयूरकण्ठोपमकण्ठकान्तिः । कर्णाटरागो... चिरं नटन्ती सुररङ्गमध्ये विचित्ररङ्गाभरणा सुमध्या । उत्त्रासिता .. भूपालिका सा कथिता कविभिः ॥ 11 1 श्रीरामनामेति सततं जपन्ती पूजारता पुष्पचयैः. आनन्दरूपा का देहा श्रीरामकेलिः कथिता विदग्धैः ॥ विशेषवैदग्ध्यवती समस्त कलाविलासेन विमोहयन्ती । बृहद् नितम्बकृशमध्यभागा पीनस्तनी सा कथिता प्रतिष्ठा ।। प्रियेषु सार्धं सरसि प्रकामं पयोविहारेण सरोरुहाणि । विचिन्वती सौरभमोदमाना कामोदरागी कथिता गुणज्ञैः ॥ सा ताण्डवे नृत्यविशेषशीला लावण्यलीला वनितातनुश्रीः । नूपुर केयूरकिणकिङ्किनीगण कस्यानुरागी परिवादयन्ती || इति नारदकृतपञ्चमसंहितायां रागनिर्णयो नाम तृतीयोऽध्यायः । * For Private & Personal Use Only www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy