SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Fundamentals of Ancjent Indian Music and Dance वलीधरा कञ्चुलिकां वहन्ती लावण्य.... विनोदिनी रत्नकलापहारा वेलोयारी पीतनिचोलधारिणी ॥ मनस्विनी मानवता प्रभाविनी निःश्वासयुक्ता स्थिरदृष्टिस्निग्धा। वैरागिणी रागयुता प्रदिष्टो विदग्धरूपैः किल देवि रूपैः ।। चूताङ्कुरेणैव कृतावतंसो विघूर्णमानारुणनेत्रपद्मः । पीताम्बरः काञ्चनचारुदेहो वसन्तरागो युवतीप्रियश्च ।। सुनृत्यमानातिसुशीलयुक्ता मुक्तालताकम्पितहारयष्टिः ।। चूताङ्कुरं कर्णयुगे वहन्ती गौडी नताङ्गी तुडीरितेयम् ।। संगीतविद्याविशारदा च विहारभावा वरकामिनीयम् । प्रदीप्तभाषा सुरसा सुधाङ्गा श्रीपञ्चमी पञ्चमदेवविद्या ।। तमसि केशव यस्य संचरं करोति लीलावतीभावधीरा । चन्द्रानना लोहितनेत्रपद्मा संपूजिता चतुर्व... ललितावनीः । शिखाकला: परिवेशशीला क्वचित् समस्यां परिपूरयन्ती । ) पत्रं... सत्कमलं वहन्ती मजूक्तिशीलापि च मञ्जरीयम् ।। कर्णात्पल...... सुहृद्बती मन्जूलकूजितानि । कान्तान्तिकं गन्तुमनाः प्रदोषे । सा गुर्जरी नृत्यकलाश्चिताङ्गी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy