SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Appendix E 103 तडितप्रभालोलविशालनेत्रा वक्त्रं च नीता प्रमदा स्वकान्तम् । चुचुम्बमाना प्रियवादिनी च मयूरिका माधविका निकुम्जे ॥ प्रनर्तिता लास्यकलाविलासापवित्रदेहा कुटिलेक्षणा च । कान्तस्य वामे वरकामिनी सा कोडाविहारेऽपि सुतिष्ठतीव ।। स्निग्धा मनोहारी गजेन्द्रगामिनो केदारिका वृत्तपयोधरश्रीः ।। लीनो विहारेण वनान्तराले चिन्वन् प्रसूनानि वधूसहायः । विलासवित्तो द्युतिदिव्यमूर्तिः श्रीराग एष कथितः पृथिव्याम् ।। सुगीतनृत्यानुरता दिनान्ते कान्तस्य स्कन्धे प्रणिधाय पाणिम् । वीणां दधाना विचित्रिताङ्गी गान्धारिका गन्धविनोदिनी च ॥ प्रसन्नवक्त्रा शिवभाविनी सा प्रगायती वापि पिकप्रभाषा । श्यामा रसशा किल देवीरूपा गौरी गभीरा विधिनोपदिष्टाः ।। नानारसपदार्थानि विचिन्वन्तीह कौतुकम् । कविताभावसंभोगा भारती सुभगा मता ।। मुख्या प्रहृष्टा स्फुटकौमुदीभिविराजमाना सविलासवेशा। कौमारिका कामकलां वहन्ती गौरी पदाम्भोरुहमर्चयन्ती ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy