SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 102. Fundamentals of Ancient Indian Music and Dance प्रतप्तचामीकरचारुवर्णा कर्णावतंसं कमल वहन्ती । पौष्पं धनुः पुष्पवसने दधाना चन्द्रानना रामकिरो प्रतिष्ठा ॥ सदिन्द्रनीलद्युतिपङ्कजाक्षी प्रवादयन्ती कपिनासयन्त्रम् । विचित्ररत्नाभरणा सुकेशी सा सिन्धुजा कान्तसमीपसंस्था । जवाप्रसनद्युतिवक्त्ररेखा सुनीलपमं करयोर्दधाना । क्षौमांशुकाच्छादितगात्रयष्टि मेहाविदग्धा कथिताशोयारी ।। चन्द्रप्रभा चारुमृगीव नेत्रा विद्याधरी नृत्यकलां वहन्ती। पिकस्वरातीव मनोहरन्ती सा भैरवी देवी श्रियं ददातु ।। विहारशीलोऽपि च नीलदेहो गभीरवाक्यः परमो विदग्धः । कामातुरः पिङ्गलनेत्रयुग्मो मल्लाररागः कुशलं करोतु ।। संकेतितस्फूर्तिलतानिकुन्जे कृतस्थितिः कान्तसमागमाय । वेलाक्ली युग्मकमाल्यमौली काला विचित्राभरणानुरक्ता ॥ ...वहन्ती कुचकुम्भयुग्मे । दूर्वादलश्यामतनुः सकामा प्राणाधिका सा पूरवी प्रतिष्ठा ॥ अशोकवृक्षस्य तले निषण्णा वियोगिनी वाष्पाकुलाश्चिताक्षी । विभूषिताङ्गी कलितैकवेशा सा कानडा हेमलतातितन्वी ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy