Book Title: Fundamental of Ancient Indian Music and Dance
Author(s): Sureshchandra Benarji
Publisher: L D Indology Ahmedabad

Previous | Next

Page 113
________________ Fundamentals of Ancjent Indian Music and Dance वलीधरा कञ्चुलिकां वहन्ती लावण्य.... विनोदिनी रत्नकलापहारा वेलोयारी पीतनिचोलधारिणी ॥ मनस्विनी मानवता प्रभाविनी निःश्वासयुक्ता स्थिरदृष्टिस्निग्धा। वैरागिणी रागयुता प्रदिष्टो विदग्धरूपैः किल देवि रूपैः ।। चूताङ्कुरेणैव कृतावतंसो विघूर्णमानारुणनेत्रपद्मः । पीताम्बरः काञ्चनचारुदेहो वसन्तरागो युवतीप्रियश्च ।। सुनृत्यमानातिसुशीलयुक्ता मुक्तालताकम्पितहारयष्टिः ।। चूताङ्कुरं कर्णयुगे वहन्ती गौडी नताङ्गी तुडीरितेयम् ।। संगीतविद्याविशारदा च विहारभावा वरकामिनीयम् । प्रदीप्तभाषा सुरसा सुधाङ्गा श्रीपञ्चमी पञ्चमदेवविद्या ।। तमसि केशव यस्य संचरं करोति लीलावतीभावधीरा । चन्द्रानना लोहितनेत्रपद्मा संपूजिता चतुर्व... ललितावनीः । शिखाकला: परिवेशशीला क्वचित् समस्यां परिपूरयन्ती । ) पत्रं... सत्कमलं वहन्ती मजूक्तिशीलापि च मञ्जरीयम् ।। कर्णात्पल...... सुहृद्बती मन्जूलकूजितानि । कान्तान्तिकं गन्तुमनाः प्रदोषे । सा गुर्जरी नृत्यकलाश्चिताङ्गी । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130