Book Title: Fundamental of Ancient Indian Music and Dance
Author(s): Sureshchandra Benarji
Publisher: L D Indology Ahmedabad

Previous | Next

Page 115
________________ 106 Jain Education International Fundamentals of Ancient Indian Music and Dance कृपाणपाणिस्तुरगाधिरूढो मयूरकण्ठोपमकण्ठकान्तिः । कर्णाटरागो... चिरं नटन्ती सुररङ्गमध्ये विचित्ररङ्गाभरणा सुमध्या । उत्त्रासिता .. भूपालिका सा कथिता कविभिः ॥ 11 1 श्रीरामनामेति सततं जपन्ती पूजारता पुष्पचयैः. आनन्दरूपा का देहा श्रीरामकेलिः कथिता विदग्धैः ॥ विशेषवैदग्ध्यवती समस्त कलाविलासेन विमोहयन्ती । बृहद् नितम्बकृशमध्यभागा पीनस्तनी सा कथिता प्रतिष्ठा ।। प्रियेषु सार्धं सरसि प्रकामं पयोविहारेण सरोरुहाणि । विचिन्वती सौरभमोदमाना कामोदरागी कथिता गुणज्ञैः ॥ सा ताण्डवे नृत्यविशेषशीला लावण्यलीला वनितातनुश्रीः । नूपुर केयूरकिणकिङ्किनीगण कस्यानुरागी परिवादयन्ती || इति नारदकृतपञ्चमसंहितायां रागनिर्णयो नाम तृतीयोऽध्यायः । * For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130