Book Title: Fundamental of Ancient Indian Music and Dance
Author(s): Sureshchandra Benarji
Publisher: L D Indology Ahmedabad

Previous | Next

Page 111
________________ 102. Fundamentals of Ancient Indian Music and Dance प्रतप्तचामीकरचारुवर्णा कर्णावतंसं कमल वहन्ती । पौष्पं धनुः पुष्पवसने दधाना चन्द्रानना रामकिरो प्रतिष्ठा ॥ सदिन्द्रनीलद्युतिपङ्कजाक्षी प्रवादयन्ती कपिनासयन्त्रम् । विचित्ररत्नाभरणा सुकेशी सा सिन्धुजा कान्तसमीपसंस्था । जवाप्रसनद्युतिवक्त्ररेखा सुनीलपमं करयोर्दधाना । क्षौमांशुकाच्छादितगात्रयष्टि मेहाविदग्धा कथिताशोयारी ।। चन्द्रप्रभा चारुमृगीव नेत्रा विद्याधरी नृत्यकलां वहन्ती। पिकस्वरातीव मनोहरन्ती सा भैरवी देवी श्रियं ददातु ।। विहारशीलोऽपि च नीलदेहो गभीरवाक्यः परमो विदग्धः । कामातुरः पिङ्गलनेत्रयुग्मो मल्लाररागः कुशलं करोतु ।। संकेतितस्फूर्तिलतानिकुन्जे कृतस्थितिः कान्तसमागमाय । वेलाक्ली युग्मकमाल्यमौली काला विचित्राभरणानुरक्ता ॥ ...वहन्ती कुचकुम्भयुग्मे । दूर्वादलश्यामतनुः सकामा प्राणाधिका सा पूरवी प्रतिष्ठा ॥ अशोकवृक्षस्य तले निषण्णा वियोगिनी वाष्पाकुलाश्चिताक्षी । विभूषिताङ्गी कलितैकवेशा सा कानडा हेमलतातितन्वी ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130