Book Title: Fundamental of Ancient Indian Music and Dance
Author(s): Sureshchandra Benarji
Publisher: L D Indology Ahmedabad

Previous | Next

Page 112
________________ Appendix E 103 तडितप्रभालोलविशालनेत्रा वक्त्रं च नीता प्रमदा स्वकान्तम् । चुचुम्बमाना प्रियवादिनी च मयूरिका माधविका निकुम्जे ॥ प्रनर्तिता लास्यकलाविलासापवित्रदेहा कुटिलेक्षणा च । कान्तस्य वामे वरकामिनी सा कोडाविहारेऽपि सुतिष्ठतीव ।। स्निग्धा मनोहारी गजेन्द्रगामिनो केदारिका वृत्तपयोधरश्रीः ।। लीनो विहारेण वनान्तराले चिन्वन् प्रसूनानि वधूसहायः । विलासवित्तो द्युतिदिव्यमूर्तिः श्रीराग एष कथितः पृथिव्याम् ।। सुगीतनृत्यानुरता दिनान्ते कान्तस्य स्कन्धे प्रणिधाय पाणिम् । वीणां दधाना विचित्रिताङ्गी गान्धारिका गन्धविनोदिनी च ॥ प्रसन्नवक्त्रा शिवभाविनी सा प्रगायती वापि पिकप्रभाषा । श्यामा रसशा किल देवीरूपा गौरी गभीरा विधिनोपदिष्टाः ।। नानारसपदार्थानि विचिन्वन्तीह कौतुकम् । कविताभावसंभोगा भारती सुभगा मता ।। मुख्या प्रहृष्टा स्फुटकौमुदीभिविराजमाना सविलासवेशा। कौमारिका कामकलां वहन्ती गौरी पदाम्भोरुहमर्चयन्ती ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130