Book Title: Fundamental of Ancient Indian Music and Dance
Author(s): Sureshchandra Benarji
Publisher: L D Indology Ahmedabad

Previous | Next

Page 106
________________ Appendix E 97 कृपाणपाणिस्तुरगाधिरूढो मयूरकण्ठोपमकण्ठकान्तिः । स्फुरच्छितोष्णीषधरः प्रयाति कर्णाटरागो हरिणं विहन्तुम् ॥ चिरं नटन्ती शुभरङ्गमध्ये ..........निखिलं श्रमाम्भः । सुगीततालेष कृतावमाना नाटी सुना (शा?) टी परिधानशीला ॥ स्वनायकं पुष्पलताधिरूढं समुन्मुखी तं समुदीक्षमाणा । प्रसारमाणा कुसुमानि शश्वद् भूपालिका सा कथिता सुधीभिः ॥ अध्यापयन्ती शुकशारशारीः श्रीरामरामेति सुवेशलक्ष्मीः । बामस्तनाधस्खलितांशुकश्रीः श्रीरामकेलिः कथिता विदग्धैः ।। विशेषवैदग्ध्यवती समस्तकलाविलासेन विमोहयन्ती । बृहन्नितम्बा परिपुष्टदेहा ........प्रलम्बस्तनभारभव्या ॥ भर्ना समं पथि सुसंभाषयन्ती पयोविहारेण सरोरुहाणि । विचिन्वती सौरभमोदमाना कामोदरागिण्युदिता मुनीन्द्रैः ॥ ...............नटपरिश्रमेण ......... ....... ...... कल्याणी कलय हस्तहेलनं प्रस्थापितकिंकरीकलापम् ॥ इति नारदकृतपञ्चमसारसंहितायां रागनिर्णयस्तृतीयोऽध्यायः। १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130