SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Appendix E 97 कृपाणपाणिस्तुरगाधिरूढो मयूरकण्ठोपमकण्ठकान्तिः । स्फुरच्छितोष्णीषधरः प्रयाति कर्णाटरागो हरिणं विहन्तुम् ॥ चिरं नटन्ती शुभरङ्गमध्ये ..........निखिलं श्रमाम्भः । सुगीततालेष कृतावमाना नाटी सुना (शा?) टी परिधानशीला ॥ स्वनायकं पुष्पलताधिरूढं समुन्मुखी तं समुदीक्षमाणा । प्रसारमाणा कुसुमानि शश्वद् भूपालिका सा कथिता सुधीभिः ॥ अध्यापयन्ती शुकशारशारीः श्रीरामरामेति सुवेशलक्ष्मीः । बामस्तनाधस्खलितांशुकश्रीः श्रीरामकेलिः कथिता विदग्धैः ।। विशेषवैदग्ध्यवती समस्तकलाविलासेन विमोहयन्ती । बृहन्नितम्बा परिपुष्टदेहा ........प्रलम्बस्तनभारभव्या ॥ भर्ना समं पथि सुसंभाषयन्ती पयोविहारेण सरोरुहाणि । विचिन्वती सौरभमोदमाना कामोदरागिण्युदिता मुनीन्द्रैः ॥ ...............नटपरिश्रमेण ......... ....... ...... कल्याणी कलय हस्तहेलनं प्रस्थापितकिंकरीकलापम् ॥ इति नारदकृतपञ्चमसारसंहितायां रागनिर्णयस्तृतीयोऽध्यायः। १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy