SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Fundamentals of Ancient Indian Music and Dance अध्यापयन्ती निजशिष्यवृन्दं संगीतशास्त्राणि विवेचनाभिः । मनोहराहारलताभिरामा समा समस्तभाषाकुशला विभाषा ॥ लीलाविलासेन पतन् पृथिव्यामुत्थापितस्तत्क्षणमालिवृन्दैः । .... ...गीतरसैर्विदग्धान् हिन्दोलरागः कथितो रसज्ञैः ॥ मयूरकेकाश्रवणोल्लसन्ती मयूरिका वोक्ष्य मुदं वहन्ती मयूरकर्णाभरणं दधाना मायूरिका संकथिता गुणीन्द्रैः ॥ प्रदोषकाले गृहदेहलीषु प्रदीपहस्तारुणगात्रवस्त्रा सीमन्तसिन्दूरविराजमाना ... ...किल दीपिकेयम् । सार्ध सखीभिर्विजने वसन्ती विचित्रवक्षोजनखक्षताङ्गी । निरीक्षमाणा मणिदर्पगेषु सा देशकारी कथिता मुनीन्द्रैः ।। भर्तुर्दधाना चरणारविन्द निषेधयन्ती परदेशयानम् । प्रकामदाम्पत्यसुखेन मुग्धा सा पाहिडा संकथिता कवीन्द्रैः ॥ कर्णे दधाना...पुष्पगुच्छ सुवृत्तवक्षोजमनोहसङ्गी । स्मेरानना भावविलेलनेत्रा गौराङ्गयष्टिः कथिता वराडी ।। उत्पन्नमात्रे प्रथमापराधे मनः पुनः...... ऋजुस्वभावा नियतं रुदन्ती सा माहाटी हठकेलिरुष्टा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy