SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Appendix E Jain Education International गौरीपदाम्भोरुहमर्चयन्ती सा गन्धार श्रीमती रत्नसानोः । नानाद्रव्योपायनैर्भक्तिभावै वेलोयारी कथ्यते ललितेयम् ॥ उत्रासयन्ती धम्मिल्लं.. • प्राणबन्धुना । मालतीकुसुमस्रग्भिर्वैरागी रागिणी स्मृता ॥ चूताङ्कुरेणैव कृतावतंसो विघूर्णमानारुणनेत्रपद्मः पीताम्बरः काञ्चनचारुदेहो वसन्तरागो सुनृत्यमानापि सुशीलयुक्ता मुक्तालता कल्पितहारयष्टिः चूताङ्कुरं पाणियुगे वहन्ती युवतिप्रियश्च ॥ जवारुणाङ्गी कथिता च तूडी ॥ संगीतगोष्ठीषु गरिष्ठभागं समाश्रिता गायनसंप्रदायैः । पञ्चमवेदविद्या ॥ खर्वा क्वनन्नूपुरपादयुग्मा सा पञ्चमी उषसि केशसुसंयममात्मनो विदधती शयनोत्थितवत्यसौ । सखीकलापैः परिहासलीलया क्वचित्समस्यां परिपूरयन्ती । पत्रं मसीं सत्कलमं वहन्ती मञ्जुक्तिशीला पठमञ्जरीयम् ॥ कर्णोत्पलालम्बिमधुव्रतानां शृण्वन्ती मञ्जुलकूजितानि । कान्तान्तिकं गन्तुमनाः प्रदोषे सा गुर्जरीवेशकलाविताङ्गी ॥ For Private & Personal Use Only 95 www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy