________________
Appendix E
Jain Education International
गौरीपदाम्भोरुहमर्चयन्ती
सा
गन्धार श्रीमती रत्नसानोः ।
नानाद्रव्योपायनैर्भक्तिभावै
वेलोयारी कथ्यते ललितेयम् ॥
उत्रासयन्ती धम्मिल्लं.. • प्राणबन्धुना । मालतीकुसुमस्रग्भिर्वैरागी रागिणी स्मृता ॥
चूताङ्कुरेणैव कृतावतंसो विघूर्णमानारुणनेत्रपद्मः पीताम्बरः काञ्चनचारुदेहो वसन्तरागो
सुनृत्यमानापि सुशीलयुक्ता मुक्तालता कल्पितहारयष्टिः
चूताङ्कुरं पाणियुगे वहन्ती
युवतिप्रियश्च ॥
जवारुणाङ्गी कथिता च तूडी ॥
संगीतगोष्ठीषु गरिष्ठभागं समाश्रिता
गायनसंप्रदायैः ।
पञ्चमवेदविद्या ॥
खर्वा क्वनन्नूपुरपादयुग्मा सा पञ्चमी
उषसि केशसुसंयममात्मनो विदधती शयनोत्थितवत्यसौ ।
सखीकलापैः परिहासलीलया क्वचित्समस्यां परिपूरयन्ती । पत्रं मसीं सत्कलमं वहन्ती मञ्जुक्तिशीला पठमञ्जरीयम् ॥ कर्णोत्पलालम्बिमधुव्रतानां शृण्वन्ती मञ्जुलकूजितानि । कान्तान्तिकं गन्तुमनाः प्रदोषे सा गुर्जरीवेशकलाविताङ्गी ॥
For Private & Personal Use Only
95
www.jainelibrary.org