SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 94 Jain Education International Fundamentals of Ancient Indian Music and Dance .गले दधाना दयितस्य बाला । प्रसूनमालां गौरी स्वकान्ताननचुम्बितास्य सा सुन्दरी माविकानि कुजे ॥ सत्कच्छपीं वादयतः स्वभर्तुस्तालान् समभ्यस्यते संमुखेन । सदैव तालारहिता च बाला कोडा करालस्तनयुग्मरम्या ॥ स्नात्वा समुत्तीर्णवती सुदेहा केशाप्रनिस्यन्दितवारिबिन्दुः निष्पीडयन्ती स्तिमितांशुकान्तं केदारिका व्यक्तपयोधरश्रीः ॥ लीलाविहारेण वनान्तरेषु चिन्वन् प्रसूनानि वधूसहायः । विलासवेशोदितव्यक्तमूर्तिः श्रीराग एष कथितः पृथिव्याम् ॥ प्राणबन्धोः धानाम् । सन्ध्याकाले वेश्मनि स्कन्धे वीणां वादयतीं श्री गान्धारी गन्धमाल्यानि धत्ते || निजको विदसंसदि । रसपदार्थविवेचन कौतुकं विदधती सुकवितामृतभावने तत्परा भगवती सुभगा समुदीरिता । पुष्पोद्याने सार्धमालीकलापैः क्रीडन्तीयं कौकिलकाकलीभिः । श्यामा सद्गुणग्रामसीमा गौरी गौर... अट्टालिकायां स्फुटकौमुदीभिः प्रकाशितायां II रजनीविहारैः । द्यताय कान्तेन समं वसन्ती कौमारिका कामकलां वहन्ती ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy