SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Appendix E प्रतप्तचामीकरचारुवर्णा कर्णावतंसं कमलं वहन्तो । पौष्पं धनुः पुष्पभसन् दधाना चन्द्रानना रामकिरी प्रदिष्टा । सदिन्द्रनीलतिरम्बुजाक्षी प्रवाश्यन्ती कविलय(१)यन्त्रम् । विचित्ररत्नाभरणा सुकेशी सा सिन्छुडा कान्तसमीपसंस्था ।। जयाप्रसूनश्रुतिरिन्दुवक्त्रा शुकं च पद्म च करयोर्दधाना । क्षौमांशुकाच्छादितगात्रयष्टिमहाविदग्धा कथिताश्ववारी ।। सरोरुहैः शंकरमर्चयन्ती तालप्रयोगप्रतिबन्धगीति गौरीतनु भैरविका सतोयम् ।। विद्वान् सुशीलोऽति... ...धार्मिकशीलयुक्तः । कामातुरः पिङ्गलनेत्रयुग्मो मल्लाररागः कुसुमप्रियश्च ।। संकेतितोत्फुल्ललतानिकुञ्ज कृतस्थितिः कान्तसमागमोय । वेलावली चम्पकमाल्यमौलिविचित्रवेशाभरणा निरुक्ता । रहः स्वकान्तक्रियमाणपत्रावलों वहन्ती कुचकुम्भयुगे(ग्मे)। दूर्वादलश्यामतनुः सकामा पुरातनैः सा पूरवी निरुक्ता ॥ अशोकवृक्षस्य तले निपण्णा वियोगिनीवाष्पकणाश्चिताक्षी । निभूषणाङ्गी जटिलैकबेणी सा कानडा हेमलतेव तम्बो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy