SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Fundamentals of Ancient Indian Music and Dance वेलावली माहराटी सप्तैते(ताः) रागयोषितः । गेया मध्याह्नकाले तु यथा भरतभाषितम् ।। गान्धारी दीपिका चैव कल्याणी पूरवी तथा । अश्ववारी कानडा च गौरी केदारपाहिडा ।। माधवी मालसी लाटी भूपाली सिन्दुडी तथा । सायाह्न रागिणीश्चैताः प्रगायन्ति चतुर्दश ।। अथ रागस्य रागिण्यः धानुषी मालसी रामकिरी च सिन्दुडा तथा । अश्ववारी भैरवी च मालवस्य प्रियास्त्विमाः ॥ बेलावली पूरवी च कानडा माधवी तथा । कोडा केदारिका चैव मल्लारस्य प्रिया इमाः ॥ गान्धारी चैव सुभगा गौरी कौमारिका तथा । वेलोयारो च वैरागी श्रीरागस्य प्रियास्त्विमाः ।। तुडी च पञ्चमी चैव ललिता पठमअरो । गुर्जरी च विभाषा च वसन्तस्य प्रिया इमाः ॥ मायूरी दीपिका चैव देशकारी च पाहिडा । बाराडी माहराटी च एता हिन्दोलयोषितः ।। नाटिका चाथ भूपाली रामकेली गता(?) तथा । कामोदी चापि कल्याणी कर्णाटस्य प्रिया इमाः ।। अथ रागध्यानम् नितम्बिनीचुम्बितवक्त्रपद्मः शुकद्युतिः कुण्डलवानप्रमत्तः । सङ्गीतशाला पविशन्प्रदोषे मालाधरो मालवरागराजः ।। नीलोत्पलं कर्ण युगे वहन्ती श्यामा सुकेशी कृशमध्यभागा । ईषत्सहासाम्बुजवक्त्ररम्या सा धानुषी पद्मसुचारुनेत्रा ॥ करे विधूताम्बुजयुग्मरम्या इतस्ततश्चारु विलोकयन्ती । कण्ठे स्फुरन्मौक्तिकरत्नहारा सा मालसी संकथिता विचित्रा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy