SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Appendix E Jain Education International श्रीवृन्दावनचन्द्रस्य सङ्गीतकविलासिनः । गोप्यः षोडशसाहस्रसंख्या...गताः ॥ संगीतवाद्यं मुरली स्वयं कृष्णो निषेवते । विभूव गोपीषु सेवेयं हरिलीलया || गोपीभिर्गातुमारब्धमेकैकं प्रियसन्निधौ । तेन जातानि रागाणां सहस्राणि च षोडश ॥ मेरोरुत्तरतः पूर्वे पश्चिमे दक्षिणे तथा । समुद्रकच्छे ये देशास्तवामीषां प्रचारणा ।। भारतो यश्च भूभागः पारम्पर्योपदेशतः । रागाः षडथ रागिण्यः षट्त्रिंशत्ख्यातिमागता || हातेनादिवर्णैस्तु शनैः शनैः । आ प्रथमे रङ्गलीलायां गोयन्ते गानकोविदैः ॥ हावर्णे तु गणाध्यक्षो रीवर्णे केशवः स्वयम् । तेणे संस्थितो ब्रह्मा नावर्णे च शिवः स्वयम् ॥ मालवगेन्द्रस्ततो मल्लारसंज्ञकः । श्रीरागस्तस्य पश्चात्तु वसन्तस्तदनन्तरम् ॥ हिन्दोचाथ कर्णाट एते रागाः प्रकीर्तिताः । पुरुषा वस्त्रभूषाढ्या रागाः षट् मालवादयः ॥ दशदण्डात्परं रात्रौ सर्वेषां गानमीरितम् । मेघमल्लाररागस्य गानं सर्वासु सर्वदा || श्रीपञ्चमीं समासाद्य यावत्स्यात्शयनं हरेः । तावद्वसन्तरागस्य गानमुक्तं मनीषिभिः ।। सर्वेषामिह रागाणां रागिणीनां च सर्वशः । रङ्गभूमौ नृपाज्ञायां कालदोषो न विद्यते ॥ राग चेदापेत्पूर्व तत्पत्नीस्तदनन्तरम् । नान्यपत्नी प्रगातव्या नृपाज्ञायां न दूषणम् ॥ अथ रागिण्यः विभाषा ललिता चैव कामोदा पठमञ्जरी । रामकेली रामकीरी वेलोयारी च गुर्जरी ॥ देशकारी च सुभगा पञ्चमी च गता तुडी । भैरवी चापि कौमारी रागिण्यो दश पञ्च च ॥ एताः पूर्वाह्नकाले तु गीयन्ते रागकोविदैः । वाराडी मायूरी कोडा वैरागी चापि धानुषी ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy