SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 90 Jain Education International Fundamentals of Ancient Indian Music and Dance भवेदभिनयोऽवस्थानुकारः स चतुर्विधः । आङ्गिको वाचिकचैवमाहार्य : सात्त्विकस्तथा ॥ स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गश्च वेपथुः । वैवर्ण्यमश्रुप्रलयमित्यष्टौ सात्त्विका मताः ॥ संगीतकेन रम्येण सुखं यस्य न चेतसि । मनुष्य पशुरुक्तोऽय विषयैरेव वञ्चितः ॥ गीतं वाद्यं च नृत्य नृत्यं ताण्डवं प्राहुः च त्रिभिः संगीतकं विदुः । स्त्रीनृत्यं लास्यमुच्यते ॥ ततं सुषिरमानद्धं घनं वाद्यं चतुर्विधम् । ततं वीणादिकं वाद्यं वंश्यादि सुषिरं मतम् ॥ घनम् । चर्मावनद्धमानद्ध कांस्यतालादिकं तं वाद्यं तु देवानां गन्धर्वाणां तु सौषिरम् । आनद्ध राक्षसानां तु मानवानां घनं विदुः ॥ निजावतारो गोविन्दः सर्वमेवातारयत् क्षितौ । चतुर्विधेषु वाद्येषु स्वयं वसति भारती | एतेषां .. • भोक्ता स्वयम् । चतुर्विधेषु वाद्येषु प्रधानं मुरजो मतः । यस्य संयोगवाद्यमासाद्य सर्व वाद्य सुशोभनम् ॥ नारायणः 1 मृदङ्गः पद्मिनीपुत्रो... दावणे निवसेन्नित्य मृडानी सह शंकरः ॥ रचितस्ता गणेशस्ताक्षरे ब्रह्मा धीवर्णे निवसेत् स्वयम् । .. बणे निवसेद्विष्णुर्दाक्षरे रुद्रसंस्थितिः ।। इति श्रीनारदकृत पश्चमसारसंहितायां द्वितीयोऽध्यायः । For Private & Personal Use Only www.jainelibrary.org
SR No.001535
Book TitleFundamental of Ancient Indian Music and Dance
Original Sutra AuthorN/A
AuthorSureshchandra Benarji
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages130
LanguageEnglish
ClassificationBook_English, Art, & Music
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy