________________
Appendix E
देवर्षिक्षितिपालपूर्वरचितानालोक्य धर्मादिना तद्भावाश्रितभूमिकाभिनयने स्यादर्थसिद्धिः पुरा । संगीतादृतचित्तवृत्ति......भवत्यङ्गना ...श्रीयुतशंकरेण कथितं नाट्यं चतुर्वर्गदम् ॥ यो वित्तलोभेन सुखेन वापि हठेन वा गायति गीतमात्रम् । स वर्तते वर्षसहरूमीशपुरोगमः सर्वगणाग्रणीशः ।। त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्साही । ....नुरक्तो लोको भवति विदग्धोऽत्र नायको गुणवान्।। गीतस्यानुगतं वाद्य वाद्यस्यानुगतो लयः । चित्तवृत्ति यकस्य सर्वमेवानुगच्छति ।। धातुमात्रासमायोगो नृत्यमित्यभिधीयते । तत्र नादात्मको धातुर्मात्रा त्वक्षरसंचयः ।। ऊर्ध्वगो हृदयस्थानान्मारुतः प्राणसंज्ञकः । ब्रह्मरन्ध्रात्पतन् वक्त्रान्नाद आविर्भवत्यसौ ।। व्यक्तं शुद्ध यथाशास्त्रं दोषाष्टकविवर्जितम । सुकण्ठं ध्वनिना नित्यं यो गायति स गायनः ।। तिर्यगुत्फुल्लगलता . चक्षुराननमीलनम् । ऊर्ध्वाधोदशिर कम्पः प्रहूवता गानदूषणम् ॥ अदीर्घ ...गुरि तीक्ष्णबुद्धिः परिस्फुर... पाणिः
सद्विबुधः श्री वेष्टः सुसद्विद्वान् कथितो मृदङ्गः। ...क्षमावान् शरणी...पटुतरो मञ्जु सङ्गीतशास्त्रे कुशलो रसज्ञः पात्रोत्तमोऽयं किल नृत्यशास्त्रे ॥ कुसुमवसन्तोऽद्य विधुकर्मवपुर्वेशभाषाथैः । हास्यकरकलहरुचिर्विदूषकः कथितो जनः ॥ पत्रावलीचित्रविलासलीला
विभूषणश्रीमन्मदैकवेशा । लावण्यभाराभिनयप्रवीणा
सा नायिका संकथिता कवीन्द्रैः ।।
M-12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org